Do you need a guide for Bihar Board Class 7 Sanskrit Chapter 5? Get our free solutions for this chapter here. On this page you will get the comprehensive answers for all the questions asked in chapter 5 – “प्रहेलिकाः” for free.

Bihar Board Class 7 Sanskrit Chapter 5
Subject | Sanskrit |
Class | 7th |
Chapter | 5. प्रहेलिकाः |
Board | Bihar Board |
मौखिकः
प्रश्न (1) अधोलिखितानां पदानाम् उच्चारणं कुरुत –
- अपदः
- स्फुटवक्ता
- तस्यादिः
- तस्यान्तः
- यस्तस्य
- ममाप्यस्ति
- तवाप्यस्ति
- सेव्योऽस्मि
- कोऽहम्
- नृपतिर्न
- मञ्जूषायाम् ।
नोट: उच्चारण छात्र स्वयं करें ।
प्रश्न (2) निम्नलिखितानां पदानाम् अर्थ वदत –
- अपदः
- तस्यादिः
- ममाप्यस्ति
- मूकः
- कृष्णम्
- घर्षणम्
- मञ्जूषायाम्
- दहत्याशु
- रसवत्याम्
उत्तराणि-
- अपदः = विना पैर वाला
- तस्यादिः = उसका आरंभ
- ममाप्यस्ति = मुझे भी है
- मूकः = गूंगा
- कृष्णम् = काली
- घर्षणम् = रगड़ना
- मञ्जूषायाम् = पेटी
- दहत्याशु = शीघ्र जलती है
- रसवत्याम् = रसोई में ।
प्रश्न (3) स्वमातृभाषायाम् एका प्रहेलिकां वदत ।
उत्तराणि-
तीन अक्षर का मेरा नाम
उलटा सीधा एक समान (कटक)
प्रश्न (4) निम्नलिखितानां धातु-रूपाणां पाठं कुरुत –
पुरुष – एकवचनम् – द्विवचनम् – बहुवचनम्
- प्रथम पुरुषः – अस्ति – स्तः – सन्ति
- मध्यम पुरुष – असि – स्थः – स्थ
- उत्तम पुरुषः – अस्मि – स्वः – स्मः
नोट: छात्र अभ्यास स्वयं करें ।
लिखितः
प्रश्न (5) निम्नलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत
- वयं काभ्यां पश्यामः ?
- का भोजनं न करोति ?
- कस्य आदौ अन्ते च ‘न’ भवति ?
- मुखेन विना कः वदति ?
- पत्रवाहक: किं वितरति ?
- का फलं न खादति ?
- घर्षणेन का दहति ?
उत्तराणि-
- नेत्राभ्याम्
- घटिका
- नयनस्य
- मुखेन
- पत्रम्
- घटिका
- अग्निशलाका
प्रश्न (6) मञ्जूषायाः उचितपदानि चित्वा वाक्यानि पूरयत –
(अन्तः, जीवामि, पादेन, पिबामि, कृष्णम, समय, पण्डितः)
उत्तराणि-
- साक्षरो न च पण्डितः ।
- न तस्यादिः न तस्य अन्तः ।
- तिष्ठामि पादेन बको न पङ्गः ।
- मौनेन जीवामि मुनिर्न मूकः ।
- न पिबामि जलं क्वचित् ।
- चलामि दिवसे रात्रौ समयं बोधयामि ।
- मुखं कृष्णम् वपुः क्षीणम् ।
प्रश्न (7) विपरीतार्थकशब्दयोः सुमेलनं कुरुत–
उत्तराणि-
अ | आ |
(क) इतः | (iii) ततः |
(ख) उपरि | (iv) अधः |
(ग) आम् | (i) न |
(घ) आदिः | (ii) अन्तः |
(ङ) मम | (vi) तव |
(च) निरन्तरम | (v). यदा-कदा |
प्रश्न (8) उदाहरणानुसार रिक्तस्थानं पूरयत –
उत्तराणि-
उत्तमपुरुषः – मध्यमपुरुषः
यथा –
वदामि – वदसि
- जानामि – जानासि
- पिबामि – पिबसि
- बसामि – वससि
- बोधयामि – बोधयसि
- खादामि – खादसि
प्रश्न (9) उदाहरणानुसारेण वचनपरिवर्तनं कुरुत –
उत्तराणि-
एकवचनम् | द्विवचनम् |
(क) चलामि | चलाव: |
(ख) लिखसि | लिखतः |
(ग) पठिष्यति | पठिष्यतः |
(घ) अस्ति | स्त: |
(ङ) दहति | दहतः |
(च) वसामि | वसावः |
(छ) तिष्ठसि | तिष्ठतः |
प्रश्न (10) वाक्यनिर्माणं कुरुत –
(देवः, वृक्षः, नयनम्, पत्रम्, चलामि, पठसि, खादति, फलम् ।)
उत्तराणि-
- देवः – देवः सर्वव्यापी अस्ति ।
- वृक्षः – वृक्षः हरितः अस्ति ।
- नयनम् – तव नयनम् शोभनं वर्तते ।
- पत्रम् – अहं पत्रं लिखामि ।
- चलामि – अहं एकपादेन चलामि ।
- पठसि – त्वं पुस्तकं पठसि ।
- खादति – सीता फलं खादति ।
- फलम् – अहं फलं खादामि ।
प्रश्न (11) सत्यम्’ ‘असत्यम्’ वा लिखत –
यथा वृक्षः फलं ददाति – सत्यम्
उत्तराणि-
- मत्स्याः तडागे निवसन्ति – सत्यम्
- शिवः त्रिनेत्रधारी कथ्यते – सत्यम्
- बकाः मत्स्यान् न खादन्ति – असत्य
- घटिका समयं बोधयति – सत्यम्
- अग्निशलका घर्षणेन दहति – सत्यम् ।
प्रश्न (12) अधोलिखितानां पदानां सन्धिविच्छेदं कुरुत –
(दहत्याशु, कोऽयम्, नृपतिर्न, सेव्योऽस्मि, तस्यान्तः, तवाप्यस्ति)
उत्तराणि-
- दहत्याशु = दहति + आशु
- कोऽयम्कः + अयम् नृपतिर्न
- नृपतिः + न सेव्योऽस्मि
- सेव्यः + अस्मि तस्यान्तः
- तस्य + अन्तः तवाप्यस्ति ।
- तव + अपि + अस्ति ।
प्रश्न (13) संस्कृते अनुवादं कुरुत –
- कुन्तल विद्यालय कब (कदा) जाएगा?
- शीला और रहीम कब आएँगे ?
- वे लोग मिठाई खाएँगे ।।
- मैं विद्यालय जाऊँगा ।
- गर्मी में नदियाँ सूख जाएँगी ।
- अब (इदानीम्) तुम क्या करोगे ?
- हमलोग राजगीर जाएँगे ।
उत्तराणि-
- कुन्तलः विद्यालयं कदा गमिष्यति ?
- शीला रहीमश्च कदा आगमिष्यतः ?
- ते मिष्ठान्नं खादिष्यन्ति ।
- अहं विद्यालयं गमिष्यामि ।
- ग्रीष्मे नद्यः शुष्यन्ति ।।
- इदानीं त्वं किं करिष्यसि ?
- वयं राजगृहं गमिष्यामः ।