Bihar Board Class 7 Sanskrit Chapter 5 Solutions – प्रहेलिकाः

Do you need a guide for Bihar Board Class 7 Sanskrit Chapter 5? Get our free solutions for this chapter here. On this page you will get the comprehensive answers for all the questions asked in chapter 5 – “प्रहेलिकाः” for free.

Bihar Board Class 7 Sanskrit Chapter 5

Bihar Board Class 7 Sanskrit Chapter 5

SubjectSanskrit
Class7th
Chapter5. प्रहेलिकाः
BoardBihar Board

मौखिकः

प्रश्न (1) अधोलिखितानां पदानाम् उच्चारणं कुरुत –

  1. अपदः
  2. स्फुटवक्ता
  3. तस्यादिः
  4. तस्यान्तः
  5. यस्तस्य
  6. ममाप्यस्ति
  7. तवाप्यस्ति
  8. सेव्योऽस्मि
  9. कोऽहम्
  10. नृपतिर्न
  11. मञ्जूषायाम् ।

नोट: उच्चारण छात्र स्वयं करें ।

प्रश्न (2) निम्नलिखितानां पदानाम् अर्थ वदत –

  1. अपदः
  2. तस्यादिः
  3. ममाप्यस्ति
  4. मूकः
  5. कृष्णम्
  6. घर्षणम्
  7. मञ्जूषायाम्
  8. दहत्याशु
  9. रसवत्याम्

उत्तराणि-

  1. अपदः = विना पैर वाला
  2. तस्यादिः = उसका आरंभ
  3. ममाप्यस्ति = मुझे भी है
  4. मूकः = गूंगा
  5. कृष्णम् = काली
  6. घर्षणम् = रगड़ना
  7. मञ्जूषायाम् = पेटी
  8. दहत्याशु = शीघ्र जलती है
  9. रसवत्याम् = रसोई में ।


प्रश्न (3) स्वमातृभाषायाम् एका प्रहेलिकां वदत ।

उत्तराणि-

तीन अक्षर का मेरा नाम
उलटा सीधा एक समान (कटक)

प्रश्न (4) निम्नलिखितानां धातु-रूपाणां पाठं कुरुत –

पुरुष – एकवचनम् – द्विवचनम् – बहुवचनम्

  • प्रथम पुरुषः – अस्ति – स्तः – सन्ति
  • मध्यम पुरुष – असि – स्थः – स्थ
  • उत्तम पुरुषः – अस्मि – स्वः – स्मः

नोट: छात्र अभ्यास स्वयं करें ।

लिखितः

प्रश्न (5) निम्नलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत

  1. वयं काभ्यां पश्यामः ?
  2. का भोजनं न करोति ?
  3. कस्य आदौ अन्ते च ‘न’ भवति ?
  4. मुखेन विना कः वदति ?
  5. पत्रवाहक: किं वितरति ?
  6. का फलं न खादति ?
  7. घर्षणेन का दहति ?

उत्तराणि-

  1. नेत्राभ्याम्
  2. घटिका
  3. नयनस्य
  4. मुखेन
  5. पत्रम्
  6. घटिका
  7. अग्निशलाका

प्रश्न (6) मञ्जूषायाः उचितपदानि चित्वा वाक्यानि पूरयत –

(अन्तः, जीवामि, पादेन, पिबामि, कृष्णम, समय, पण्डितः)

उत्तराणि-

  1. साक्षरो न च पण्डितः
  2. न तस्यादिः न तस्य अन्तः
  3. तिष्ठामि पादेन बको न पङ्गः ।
  4. मौनेन जीवामि मुनिर्न मूकः ।
  5. पिबामि जलं क्वचित् ।
  6. चलामि दिवसे रात्रौ समयं बोधयामि ।
  7. मुखं कृष्णम् वपुः क्षीणम् ।

प्रश्न (7) विपरीतार्थकशब्दयोः सुमेलनं कुरुत

उत्तराणि-

(क) इतः(iii) ततः
(ख) उपरि(iv) अधः
(ग) आम्(i) न
(घ) आदिः(ii) अन्तः
(ङ) मम(vi) तव
(च) निरन्तरम(v). यदा-कदा

प्रश्न (8) उदाहरणानुसार रिक्तस्थानं पूरयत –

उत्तराणि-

उत्तमपुरुषः – मध्यमपुरुषः
यथा –
वदामि – वदसि

  • जानामि – जानासि
  • पिबामि – पिबसि
  • बसामि – वससि
  • बोधयामि – बोधयसि
  • खादामि – खादसि

प्रश्न (9) उदाहरणानुसारेण वचनपरिवर्तनं कुरुत –

उत्तराणि-

एकवचनम्द्विवचनम्
(क) चलामिचलाव:
(ख) लिखसिलिखतः
(ग) पठिष्यतिपठिष्यतः
(घ) अस्तिस्त:
(ङ) दहतिदहतः
(च) वसामिवसावः
(छ) तिष्ठसितिष्ठतः

प्रश्न (10) वाक्यनिर्माणं कुरुत –

(देवः, वृक्षः, नयनम्, पत्रम्, चलामि, पठसि, खादति, फलम् ।)
उत्तराणि-

  1. देवः – देवः सर्वव्यापी अस्ति ।
  2. वृक्षः – वृक्षः हरितः अस्ति ।
  3. नयनम् – तव नयनम् शोभनं वर्तते ।
  4. पत्रम् – अहं पत्रं लिखामि ।
  5. चलामि – अहं एकपादेन चलामि ।
  6. पठसि – त्वं पुस्तकं पठसि ।
  7. खादति – सीता फलं खादति ।
  8. फलम् – अहं फलं खादामि ।


प्रश्न (11) सत्यम्’ ‘असत्यम्’ वा लिखत –

यथा वृक्षः फलं ददाति – सत्यम्

उत्तराणि-

  1. मत्स्याः तडागे निवसन्ति – सत्यम्
  2. शिवः त्रिनेत्रधारी कथ्यते – सत्यम्
  3. बकाः मत्स्यान् न खादन्ति – असत्य
  4. घटिका समयं बोधयति – सत्यम्
  5. अग्निशलका घर्षणेन दहति – सत्यम्

प्रश्न (12) अधोलिखितानां पदानां सन्धिविच्छेदं कुरुत –

(दहत्याशु, कोऽयम्, नृपतिर्न, सेव्योऽस्मि, तस्यान्तः, तवाप्यस्ति)

उत्तराणि-

  1. दहत्याशु = दहति + आशु
  2. कोऽयम्कः + अयम् नृपतिर्न
  3. नृपतिः + न सेव्योऽस्मि
  4. सेव्यः + अस्मि तस्यान्तः
  5. तस्य + अन्तः तवाप्यस्ति ।
  6. तव + अपि + अस्ति ।

प्रश्न (13) संस्कृते अनुवादं कुरुत –

  1. कुन्तल विद्यालय कब (कदा) जाएगा?
  2. शीला और रहीम कब आएँगे ?
  3. वे लोग मिठाई खाएँगे ।।
  4. मैं विद्यालय जाऊँगा ।
  5. गर्मी में नदियाँ सूख जाएँगी ।
  6. अब (इदानीम्) तुम क्या करोगे ?
  7. हमलोग राजगीर जाएँगे ।

उत्तराणि-

  1. कुन्तलः विद्यालयं कदा गमिष्यति ?
  2. शीला रहीमश्च कदा आगमिष्यतः ?
  3. ते मिष्ठान्नं खादिष्यन्ति ।
  4. अहं विद्यालयं गमिष्यामि ।
  5. ग्रीष्मे नद्यः शुष्यन्ति ।।
  6. इदानीं त्वं किं करिष्यसि ?
  7. वयं राजगृहं गमिष्यामः ।
Other Chapter Solutions
Chapter 1 Solutions – वन्दना
Chapter 2 Solutions – कूर्मशशककथा
Chapter 3 Solutions – ऋतुपरिचयः
Chapter 4 Solutions – स्वतन्त्रता-दिवसः
Chapter 5 Solutions – प्रहेलिकाः
Chapter 6 Solutions – संख्याज्ञानम्
Chapter 7 Solutions – दीपोत्सवः
Chapter 8 Solutions – वसुधैव कुटुम्बकम्
Chapter 9 Solutions – सुभाषितानि
Chapter 10 Solutions – दिनचर्या
Chapter 11 Solutions – डॉ. भीमरावः अम्बेदकरः
Chapter 12 Solutions – अरण्यम्
Chapter 13 Solutions – परिहास-कथा
Chapter 14 Solutions – बोधगया

Leave a Comment

WhatsApp Icon
X Icon