Bihar Board Class 8 Sanskrit Chapter 8 Solutions – नीति श्लोका:

Get our expert written Bihar Board class 8 Sanskrit chapter 8 solutions here. With this guide you can clear all your doubts and answer all the questions from chapter 8 – “नीति श्लोका:”.

Bihar Board Class 8 Sanskrit Chapter 8

Bihar Board Class 8 Sanskrit Chapter 8 Solutions

SubjectSanskrit
Class8th
Chapter8. नीति श्लोका:
BoardBihar Board

मौखिक

प्रश्न 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।

(पाठ में दिये गये श्लोकों को आवाज के साथ पढ़ें)।

प्रश्न 2. अधोलिखितानां पदानां अर्थं वदत् :

आख्याति, वपुः, इच्छन्ति, महताम्, अनित्यम्, निपातेन, अनुगच्छति, वत्सः ।

उत्तरम्-

  1. आख्याति = बताता है ।
  2. वपुः = शरीर ।
  3. इच्छन्ति = इच्छा करते हैं।
  4. महताम् = महान व्यक्तियों का ।
  5. अनित्यम् = अस्थाई ।
  6. निपातेन = संग्रह करने से ।
  7. अनुगच्छति = पीछे चलता है ।
  8. वत्सः = बछड़ा।

प्रश्न 3. निम्नलिखितानां पदानां सन्धि-विच्छेदं सन्धि वा कुरुत-

नैव, वपुराख्याति, पिबेज्जलम् वदेद्वाक्यम्, यत् + च, न्यसेत् + पादम्।

उत्तरम्-

  1. नैव = न + एव ।
  2. वपुराख्याति = वपुः + आख्याति ।
  3. वदेद्वाक्यम् = वदेत् + वाक्यम् ।
  4. यत् + च = यच्च ।
  5. न्यसेत् + पादम् = न्यसेत्पादम् ।

लिखित

प्रश्न 4. एकपदेन उत्तरत:

(क) विद्वान् कुत्र प्रशस्यते ?

उत्तरम्- विद्वान् लोके प्रशस्यते ।

(ख) के धनम् इच्छन्ति ?

उत्तरम्- अधमाः धनं इच्छन्ति ।

(ग) महतां धनं किमस्ति?

उत्तरम्- महतां धनं मानम् अस्ति ।

(घ) धेनु सहस्रेषु वत्सः कुत्र गच्छति ?

उत्तरम्- धेनुसहस्रेषु वत्सः मातरम् गच्छति।

(ङ) वस्त्रपूतं किं पिबेत् ?

उत्तरम्- वस्त्रपूतं जलं पिबेत।

प्रश्न 5. अधोलिखितेषु पदेषु प्रयुक्तां विभक्ति वचनं च लिखत :

पदानि – विभक्तिः – वचनम्
यथा- लोके – सप्तमी – एकवचनम्

उत्तरम् –

  • निपातेन – तृतीया – एकवचनम्
  • धनस्य – षष्ठी – एकवचनम्
  • महताम् – षष्ठी – बहुवचनम्
  • व्याधिना – तृतीया – एकवचनम्
  • कुले – सप्तमी – एकवचनम्
  • मातरम् – द्वितीया – एकवचनम्
  • मानः – प्रथमा – एकवचनम्

प्रश्न 6. अधोलिखितानि पदानि प्रयुज्य वाक्यानि रचयत :

(विद्वान्, आख्याति, व्यसनम्, पूज्यते, घटः, वत्सः, लभते)

उत्तरम्-

  1. विद्वान् – विद्वान् सर्वत्र पूज्यते ।
  2. आख्याति – कुलम् आचार: आख्यति ।
  3. व्यसनम् – व्यसनम् केन न प्राप्तम् ।
  4. पूज्यते – विद्या सर्वत्र पूज्यते ।
  5. घटः ‘घटः जलबिन्दु निपातेन पूर्यते ।
  6. वत्सः – वत्सः मातरम् अनुगच्छति ।
  7. लभते – विद्याया सर्वं लभते ।

प्रश्न 7. उचित कथनानां समक्षम् ‘आम्’ अनुचित कथनानां समक्षं ‘न’ इति लिखत :

यथा आचारः कुलं न आख्याति (न)

उत्तरम्-

  1. विद्या सर्वत्र पूज्यते । – (आम्)
  2. दृष्टिपूतं पादं न न्यसेत् । – (न)
  3. सर्वे व्याधिना पीडिताः भवन्ति । – (आम्)
  4. अधमाः मानम् इच्छन्ति । – (न)
  5. मध्यमाः केवलं धनम् इच्छन्ति । – (न)
  6. शरीरम् अनित्यम् भवति । – (आम्)

प्रश्न 8. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत:

यथा – दोषः (षष्ठी एकवचन ) दोषस्य ।

(क) विद्या (द्वितीया द्विवचन)

उत्तरम्- विद्ये

(ख) विद्वान् (तृतीया द्विवचन)

उत्तरम्- विद्वदभ्यां

(ग) जलम् (सप्तमी बहुवचन)

उत्तरम्- जलेषु

(घ) भोजनम् (चतुर्थी एकवचन)

उत्तरम्- भोजनाय

(ङ) माता (पंचमी बहुवचन)

उत्तरम्- मातृभ्यः ।

प्रश्न 9. अधोलिखितानां पदानां विलोम पदानि लिखत :

(दोषः, सौख्यम, उत्थानम्, विद्या, मानम्, नित्यम्, अधमः)

उत्तरम्-

  1. दोषः = गुण ।
  2. सौख्यम् = असौख्यम् ।
  3. उत्थानम् = पतनम् ।
  4. विद्या = अविद्या ।
  5. मानम् = अपमानम् ।
  6. नित्यम् = अनित्यम् ।
  7. अधमः = उत्तमः।

प्रश्न 10. लंङ्लकारे परिवर्तनं कुरुत :

लट्लकारः – ललकारः

यथा- गजः धावति – गजः अधावत् ।

उत्तरम्-

  • वत्सः दुग्धं पिबति – वत्सः दुग्धं अपिबत् ।
  • शरीरं नित्यं न अस्ति – शरीरं नित्यं न आसीत् ।
  • दुग्धं श्वेतं भवति – दुग्धं श्वेतं अभवत् ।
  • सः विद्यालये पठति – सः विद्यालये अपठत् ।
  • ते गृहं गच्छन्ति – ते गृहं अगच्छन् ।
  • बालकौ हसतः – बालको अहसताम् ।
  • त्वं किं वदसि – त्वं किं अवदः।

प्रश्न 11. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत :

(अधमः, उत्तमः, मध्यमः, आचारः, कर्तव्यः, घटः, अनुगच्छति)

उत्तरम्-

  • उत्तमः मानम् इच्छति ।
  • अधमः धनं इच्छति ।
  • जलबिन्दु निपातेन घटः पूर्यते ।
  • त्वया धर्मसंग्रहः कर्त्तव्यः।
  • कृतं कर्म कर्तारम् अनुगच्छति। ।
  • मध्यमः धनं मानं च इच्छति ।।
  • आचार: कुलम् आख्याति ।

प्रश्न 12. वचनपरिवर्तनं कुरुतः

उत्तरम् –

एकवचन – द्विवचन – बहुवचन

  • गच्छति – गच्छतः – गच्छन्ति
  • अभवत् – अभवताम् – अभवंन्
  • अस्ति – स्तः – सन्ति
  • धनस्य – धनयोः – धनेभ्यः
  • विद्या – विद्ये – विद्याः
  • धनाय – धनाभ्यां – धनानाम्

प्रश्न 13. समानार्थकानि पदानि मेलयत :

उत्तरम् –

  1. विद्वान् = विज्ञः ।
  2. वपुः = शरीरम् ।
  3. हेतुः = कारणम् ।
  4. घटः = कुम्भः ।
  5. धनम् = वित्तम् ।
  6. जलम् = तोयम् ।
  7. गृहम् = सदनम् ।
  8. गजः = हस्ती।
Other Chapter Solutions
Chapter 1 Solutions – मंगलम्
Chapter 2 Solutions – संघे शक्तिः
Chapter 3 Solutions – अस्माकं देश:
Chapter 4 Solutions – प्रहेलिकाः
Chapter 5 Solutions – सामाजिकं कार्यम्
Chapter 6 Solutions – रघुदासस्य लोकबुद्धिः
Chapter 7 Solutions – प्राचीनाः विश्वविद्यालयः
Chapter 8 Solutions – नीति श्लोका:
Chapter 9 Solutions – संकल्प वीर: दशरथ माँझी
Chapter 10 Solutions – गुरु-शिष्य-संवाद:
Chapter 11 Solutions – विज्ञानस्य उपकरणानि
Chapter 12 Solutions – सदाचार:
Chapter 13 Solutions – रविषष्टि-व्रतोत्सवः
Chapter 14 Solutions – कृषिगीतम्

Leave a Comment

WhatsApp Icon
X Icon