Bihar Board Class 8 Sanskrit Chapter 6 Solutions – रघुदासस्य लोकबुद्धिः

Bihar Board class 8 Sanskrit chapter 6 solutions are available here. This solutions helps you to find answers of all the questions asked in chapter 6 – “रघुदासस्य लोकबुद्धिः”. It also helps you to understand the chapter.

Bihar Board Class 8 Sanskrit Chapter 6

Bihar Board Class 8 Sanskrit Chapter 6 Solutions

SubjectSanskrit
Class8th
Chapter6. रघुदासस्य लोकबुद्धिः
BoardBihar Board

मौखिक

प्रश्न 1. उच्चारण नापि

उत्तरम्- नानुभवायात, यतसंग, नातिसम्पन्नोपि, नानुभवति, चिन्ताग्रस्तः, प्रवेशिकापरीक्षोत्तीर्णाः, तावेव, तदवलोक्य, निर्धनस्यापि, प्राप्नुयात्, यतसंख्यकः

प्रश्न 2. एकपदेन उत्तरं वदत

(क) रामभद्रनामकं नगरं कुत्र अस्ति?

उत्तरम्- भारतवर्ष ।

(ख) हरिप्रसादस्य प्रतिवेशी कः अस्ति?

उत्तरम्- रघुदासः।

(ग) रघुदासस्य पुत्रः कः अस्ति ?

उत्तरम्- बिन्दुप्रकाश।

(घ) कस्य द्वौ पुत्रौ स्त:?

उत्तरम्- हरिप्रसादस्य।

(ङ) हरिप्रसादस्य परिवारे कियत्यः कन्याः सन्ति ।

उत्तरम्- षष्टी।

लिखित

प्रश्न 3. मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पुरयत
(एव, च, सदा, अपि, एवम्, अति)

प्रश्नोत्तर :-

  1. तस्य परिवारे षट् कन्या द्वौ पुत्रौ वर्तन्ते ।
  2. कन्यासु तिस्रः एव विद्यालये गच्छन्ति ।
  3. हरिप्रसादः सदा चिन्ताग्रस्तो वर्तते ।
  4. एवम् सम्पन्नः हरिप्रसादः प्रतिवेशिनः रघुदासस्य निर्धनस्य प्रसन्नतायै ईय॑ति ।
  5. बिन्दु प्रकाशः अति मेघावी वर्तते ।

प्रश्न 4. निम्नलिखितानां शब्दानां प्रकृति-प्रत्यय-विभागं कुरुत
आगत्य, विहस्य, आगताः, कुर्वन्, तिष्ठन्, पिबन्, मृतः

उत्तरम्-

प्रश्न 5. अधोलिखितानां शब्दानां प्रयोगेन वाक्यं निर्माणं कुरुत

प्रश्नोत्तरम्-

  1. गृहे = सः गृहे वसति ।
  2. सदा = सदा सत्यम् वद् ।
  3. जनाः = जनाः अत्र न निवसन्ति ।
  4. सह = रामेण सह सीता वनं आगच्छत् ।
  5. तत्र = तत्र एक: कूपः अस्ति ।।
  6. यदा-कदा = यदा-कदा मम् गृहे अतिथिः आगच्छति ।
  7. वर्तते = पाटलिपुत्रे गोलगृहं वर्तते ।।

प्रश्न 6. निम्नलिखितानां प्रश्नानाम् उत्तरं एकवाक्येन लिखत

(क) रघुदासस्य पुत्रः कीदृशः अस्ति ?

उत्तरम्- रघुदासस्य पुत्रः मेधावी अस्ति.

(ख) कस्य मातापितरौ निजस्य सन्तानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः?

उत्तरम्- बिन्दु प्रकाशस्य माता-पितरौ निजस्य संतानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः।

(ग) कः स्वकीयं विशालं परिवारं सदा निन्दति ?

उत्तरम्- हरिप्रसादः स्वकीयं विशालं परिवारं सदा निन्दति ।

(घ) वर्तमानकाले के जनाः धन्याः?

उत्तरम्- वर्तमान काले ते जनाः धन्याः यस्य परिवारं अल्पकायः।

(ङ) कस्य परिवारः बहुसंख्यकः अस्ति?

उत्तरम्- हरिप्रसादस्य परिवारः बहुसंख्यकः अस्ति ।

प्रश्न 7. अधोलिखितानां पदानां लकारं पुरुषं वचनञ्च लिखत

उत्तरम्-

प्रश्न 8. अधोलिखितानां पदानां लिङ्ग विभक्तिञ्च लिखत्

उत्तरम्-

प्रश्न 9. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत

उत्तरम्- विशेष्य पदानि – विशेषण पदानि

  1. विशाले – ग्रामपरिवारः
  2. एक: – गुहा
  3. स्वकीयम् – सन्तानस्य
  4. निजस्य – विशालम्
  5. महती – कारणात्
  6. अस्मात् – समस्या
  7. उत्तरम्
  8. विशाले – गुहा
  9. एक: – ग्रामपरिवारः
  10. स्वकीयम् -विशालम्
  11. निजस्य – सन्तानस्य
  12. महती – समस्या
  13. अस्मात् – कारणात्

प्रश्न 10. उदाहरणानुसृत्य लकार परिवर्तनं कुरुत

वर्तमान कालः – भूतकाल:

यथा- तत्र एकः नरः अस्ति – तत्र एकः नरः आसीत् ।

उत्तरम्-

  1. सः कुत्र गच्छति? – सः कुत्र अगच्छत् ।
  2. ते फलं खादन्ति । – ते फलं अखादन्
  3. रीता विद्यालये पठति । – रीता विद्यालये अपठत्
  4. वृक्षात् पत्राणि पतन्ति । – वृक्षात् पत्राणि अपतन्
  5. स: स्वपरिवारेण सह सुखेन – सः स्वपरिवारेण सह

प्रश्न 11. अधोलिखितानां पदानां विलोमपदानि लिखत

यथा- गच्छन्ति – आगच्छन्ति

  1. सर्वदा – एकदा
  2. सम्पन्नः – विपन्न:
  3. निजः – परः
  4. मूर्खः – पण्डितः
  5. धनवान् – धनहीनः
Other Chapter Solutions
Chapter 1 Solutions – मंगलम्
Chapter 2 Solutions – संघे शक्तिः
Chapter 3 Solutions – अस्माकं देश:
Chapter 4 Solutions – प्रहेलिकाः
Chapter 5 Solutions – सामाजिकं कार्यम्
Chapter 6 Solutions – रघुदासस्य लोकबुद्धिः
Chapter 7 Solutions – प्राचीनाः विश्वविद्यालयः
Chapter 8 Solutions – नीति श्लोका:
Chapter 9 Solutions – संकल्प वीर: दशरथ माँझी
Chapter 10 Solutions – गुरु-शिष्य-संवाद:
Chapter 11 Solutions – विज्ञानस्य उपकरणानि
Chapter 12 Solutions – सदाचार:
Chapter 13 Solutions – रविषष्टि-व्रतोत्सवः
Chapter 14 Solutions – कृषिगीतम्

Leave a Comment

WhatsApp Icon
X Icon