Bihar Board class 8 Sanskrit chapter 6 solutions are available here. This solutions helps you to find answers of all the questions asked in chapter 6 – “रघुदासस्य लोकबुद्धिः”. It also helps you to understand the chapter.

Bihar Board Class 8 Sanskrit Chapter 6 Solutions
Subject | Sanskrit |
Class | 8th |
Chapter | 6. रघुदासस्य लोकबुद्धिः |
Board | Bihar Board |
मौखिक
प्रश्न 1. उच्चारण नापि
उत्तरम्- नानुभवायात, यतसंग, नातिसम्पन्नोपि, नानुभवति, चिन्ताग्रस्तः, प्रवेशिकापरीक्षोत्तीर्णाः, तावेव, तदवलोक्य, निर्धनस्यापि, प्राप्नुयात्, यतसंख्यकः
प्रश्न 2. एकपदेन उत्तरं वदत
(क) रामभद्रनामकं नगरं कुत्र अस्ति?
उत्तरम्- भारतवर्ष ।
(ख) हरिप्रसादस्य प्रतिवेशी कः अस्ति?
उत्तरम्- रघुदासः।
(ग) रघुदासस्य पुत्रः कः अस्ति ?
उत्तरम्- बिन्दुप्रकाश।
(घ) कस्य द्वौ पुत्रौ स्त:?
उत्तरम्- हरिप्रसादस्य।
(ङ) हरिप्रसादस्य परिवारे कियत्यः कन्याः सन्ति ।
उत्तरम्- षष्टी।
लिखित
प्रश्न 3. मञ्जूषातः अव्ययपदं चित्वा वाक्यानि पुरयत
(एव, च, सदा, अपि, एवम्, अति)
प्रश्नोत्तर :-
- तस्य परिवारे षट् कन्या द्वौ च पुत्रौ वर्तन्ते ।
- कन्यासु तिस्रः एव विद्यालये गच्छन्ति ।
- हरिप्रसादः सदा चिन्ताग्रस्तो वर्तते ।
- एवम् सम्पन्नः हरिप्रसादः प्रतिवेशिनः रघुदासस्य निर्धनस्य प्रसन्नतायै ईय॑ति ।
- बिन्दु प्रकाशः अति मेघावी वर्तते ।
प्रश्न 4. निम्नलिखितानां शब्दानां प्रकृति-प्रत्यय-विभागं कुरुत
आगत्य, विहस्य, आगताः, कुर्वन्, तिष्ठन्, पिबन्, मृतः
उत्तरम्-

प्रश्न 5. अधोलिखितानां शब्दानां प्रयोगेन वाक्यं निर्माणं कुरुत
प्रश्नोत्तरम्-
- गृहे = सः गृहे वसति ।
- सदा = सदा सत्यम् वद् ।
- जनाः = जनाः अत्र न निवसन्ति ।
- सह = रामेण सह सीता वनं आगच्छत् ।
- तत्र = तत्र एक: कूपः अस्ति ।।
- यदा-कदा = यदा-कदा मम् गृहे अतिथिः आगच्छति ।
- वर्तते = पाटलिपुत्रे गोलगृहं वर्तते ।।
प्रश्न 6. निम्नलिखितानां प्रश्नानाम् उत्तरं एकवाक्येन लिखत
(क) रघुदासस्य पुत्रः कीदृशः अस्ति ?
उत्तरम्- रघुदासस्य पुत्रः मेधावी अस्ति.
(ख) कस्य मातापितरौ निजस्य सन्तानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः?
उत्तरम्- बिन्दु प्रकाशस्य माता-पितरौ निजस्य संतानस्य उन्नतिं विलोक्य प्रमुदितौ भवतः।
(ग) कः स्वकीयं विशालं परिवारं सदा निन्दति ?
उत्तरम्- हरिप्रसादः स्वकीयं विशालं परिवारं सदा निन्दति ।
(घ) वर्तमानकाले के जनाः धन्याः?
उत्तरम्- वर्तमान काले ते जनाः धन्याः यस्य परिवारं अल्पकायः।
(ङ) कस्य परिवारः बहुसंख्यकः अस्ति?
उत्तरम्- हरिप्रसादस्य परिवारः बहुसंख्यकः अस्ति ।
प्रश्न 7. अधोलिखितानां पदानां लकारं पुरुषं वचनञ्च लिखत
उत्तरम्-

प्रश्न 8. अधोलिखितानां पदानां लिङ्ग विभक्तिञ्च लिखत्
उत्तरम्-

प्रश्न 9. विशेष्य-विशेषणानाम् उचितं मेलनं कुरुत
उत्तरम्- विशेष्य पदानि – विशेषण पदानि
- विशाले – ग्रामपरिवारः
- एक: – गुहा
- स्वकीयम् – सन्तानस्य
- निजस्य – विशालम्
- महती – कारणात्
- अस्मात् – समस्या
- उत्तरम्
- विशाले – गुहा
- एक: – ग्रामपरिवारः
- स्वकीयम् -विशालम्
- निजस्य – सन्तानस्य
- महती – समस्या
- अस्मात् – कारणात्
प्रश्न 10. उदाहरणानुसृत्य लकार परिवर्तनं कुरुत
वर्तमान कालः – भूतकाल:
यथा- तत्र एकः नरः अस्ति – तत्र एकः नरः आसीत् ।
उत्तरम्-
- सः कुत्र गच्छति? – सः कुत्र अगच्छत् ।
- ते फलं खादन्ति । – ते फलं अखादन्
- रीता विद्यालये पठति । – रीता विद्यालये अपठत्
- वृक्षात् पत्राणि पतन्ति । – वृक्षात् पत्राणि अपतन्
- स: स्वपरिवारेण सह सुखेन – सः स्वपरिवारेण सह
प्रश्न 11. अधोलिखितानां पदानां विलोमपदानि लिखत
यथा- गच्छन्ति – आगच्छन्ति
- सर्वदा – एकदा
- सम्पन्नः – विपन्न:
- निजः – परः
- मूर्खः – पण्डितः
- धनवान् – धनहीनः