Bihar Board Class 8 Sanskrit Chapter 10 Solutions – गुरु-शिष्य-संवाद:

Bihar Board class 8 Sanskrit chapter 10 – “गुरु-शिष्य-संवाद:” solutions are presented here. This page has covered all the question answers of this chapter with easy explanations.

Bihar Board Class 8 Sanskrit Chapter 10

Bihar Board Class 8 Sanskrit Chapter 10 Solutions

SubjectSanskrit
Class8th
Chapter10. गुरु-शिष्य-संवाद:
BoardBihar Board

मौखिक

प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुत:

पृष्ठभूमौ, समक्षम्, पट्टलेखी, हस्तमुत्थाप्य, जिज्ञासा, चौरहार्यम्, राजहार्यम्, भ्रातृभाज्यम्, सर्वधनप्रधानम्, किञ्चिदस्ति विद्ययाऽमृतमश्नुते, विद्याविहीनः इत्यादीनि, उद्विग्नाः, अपशब्दानां, किशोर्यश्च, उक्तञ्च, किशोरैरनुशासनम्, त्याज्यम्, कुसंगतिम्, गुरुनपि, समाजस्योपकाराय, सार्वकालिकम्, प्रमुदिताः, निर्गच्छति।

प्रश्न 2. निम्नलिखितानां पदानाम् अर्थं वदत:

प्रश्नोत्तरं :

  • कृष्णपट्टः = ब्लैकबोर्ड ।
  • समक्षम् = सामने ।
  • मार्जनी = डस्टर ।
  • हस्तमुत्थाप्य = हाथ उठाकर ।
  • चौरहार्यम् = चोर के द्वारा चुराने योग्य ।
  • राजहार्यम् = राज के द्वारा हरने योग्य ।
  • भ्रातृभाज्यम् = भाई के द्वारा बाँटने योग्य ।
  • किञ्चित् = थोड़ा, कुछ।
  • अपरम् = दूसरा ।
  • प्रसरेत् = फैलना. चाहिए।
  • विषमता भावम् = भेदभावपूर्ण भाव ।
  • उद्विग्ना = उत्तेजित ।
  • अपशब्दानाम् = गाली-गलौज का ।
  • परित्यागेन = परित्याग से ।
  • तेषामपि = उनका भी ।
  • त्याज्यम् = त्यागने योग्य ।
  • मादकम् = नशीला ।
  • कुसंगतिम् :बुरी संगति ।
  • पितरौ = माता-पिता ।
  • सार्वकालिकम् = हमेशा, सब समय में रहने वाला ।
  • प्रमुदिताः = खुश, प्रसन्।

लिखित

प्रश्न 3. निम्नलिखिताना प्रश्नानां उत्तरं एकपदेन लिखत :

प्रश्नोत्तरम् :

(क) “गुरु शिष्य-संवादः’ इति पाठे कस्याः कक्षायाः दृश्यम् ?

उत्तरम्- अष्टम्।

(ख) बालकाः बालिकाश्च कुत्र स्थिताः?

उत्तरम्: आसनेषु ।

(ग) शिक्षकः पाठेऽस्मिन् कस्याः महत्त्वं दर्शयति ?

उत्तरम्- विद्यायाः।

(घ) किं न चौरहार्यं न राजहार्यं न भ्रातृभाज्यं वा वर्वते ?

उत्तरम्- विद्या।

(ङ) सर्वधन प्रधानं धनं किम् ?

उत्तरम्- विद्या ।

(च) धनानां सीमा का?

उत्तरम्- असीमा।

(छ) विद्या किं ददाति ?

उत्तरम्- विनयम।

(ज) विद्याविहीनः जनः कीदृशः भवति ?

उत्तरम्- पशुः।

(अ) किशोरावस्थायां किशोराः कीदृशाः भवन्ति ?

उत्तरम्- उद्विग्नाः।

(ट) किशोरैः सर्वत्र किं पालनीयम् ?

उत्तरम्- अनुशासनम् ।

(ठ) को नित्यं प्रणमेत् ?

उत्तरम्- पितरौ ।

(ड) शिक्षकः कस्मात् निर्गच्छति ?

उत्तरम् – वर्गात् ।

प्रश्न 4. अधोलिखितानां प्रश्नानाम् उत्तर पूर्ण वाक्येन लिखत l

(क) कक्षायां शिक्षकस्य प्रवेशे सति सर्वे छात्राः किं कुर्वन्ति ?

उत्तरम्- कक्षायां शिक्षकस्य प्रवेशेसति सर्वे छात्रा: उत्तिष्ठन्ति ।

(ख) छात्राः समवेतस्वरेण किं वदन्ति ?

उत्तरम्- छात्राः समवेतस्वरेण वदन्ति यत्-प्रणमामो वयं सर्वे ।

(ग) शिक्षकः कं हस्तम् उत्थाप्य वदति-तिष्ठन्तु सर्वे।

उत्तरम्- शिक्षकः छात्रान दक्षिणं हस्तम् उत्थाप्य वदति-तिष्ठन्तु सर्वे ।

(घ) शिक्षकः आदौ कस्याः महत्त्वं दर्शयति ?

उत्तरम्- शिक्षक: आदौ विद्यायाः महत्त्वम् दर्शयति ।

(ङ) किशोरावस्थायाः के के दोषाः सन्ति ?

उत्तर- किशोरावस्थायाः ईर्ष्या, द्वेषः लोभः, क्रोधः अपशब्दानां प्रयोगः, आलस्यम् आदाः दोषाः सन्ति ।

(च) केषां परित्यागेन किशोरा: किशोर्यश्च विद्यायाः पात्राणि भवन्ति ?

उत्तरम्- दोषानाम् परित्यागेन किशोराः किशोर्यश्च विद्यायाः पात्राणि भवन्ति ।

(छ) येन कार्येण वयम् उद्विग्नाः भवामः तया कान् प्रति न करणीयम्?

उत्तरम्- येन कार्येण वयम् उद्विग्ना : भवामः तया अपरान् प्रति न करणीयम् ।

(ज) को नित्यं प्रणमेत् ।

उत्तरम्- माता-पितरौ नित्यं प्रणमेत् ?

(झ) कान् नित्यम् आद्रियेत ?

उत्तरम्- गुरुन्, नित्यम् आद्रियेत ।

प्रश्न 5. मञ्जूषायाः उचितानि पदानि चित्वा वाक्यानि पूरयत :

पृष्ठभूमौ, समक्षम्, विद्याधनम्, विनयम्, पशुसमानः, अनुशासनम्, कुसंगतिम्, त्याज्यम्, किशोराः, प्राकृतिकम्।

  1. कृष्णपट्टः पृष्ठभूमी वर्तते ।
  2. सर्वधनप्रधानं समक्षम्
  3. फलकं विद्या धनं वर्तते।
  4. विद्या ददाति विनयम्
  5. विद्याविहीनः पशु समानः
  6. किशोरैः सर्वत्र अनुशासनम्पा लनीयम्।
  7. कुसंगतिम् त्यजेत् ।
  8. मादक द्रव्यं किशोराः उद्विग्ना भवन्ति ।
  9. किशोरावस्थायां शारीरिक मानसिकं च परिवर्तनं प्राकृतिकम्एव

प्रश्न 6. निम्नलिखितानां पदानां बहुवचनं लिखत :

प्रश्नोत्तरम् :

  1. उत्तिष्ठति = उतिष्ठन्ति ।
  2. तिष्ठतु = तिष्ठन्तु ।
  3. पाठयिष्यति = पाठिष्यन्ति ।
  4. कथयिष्यामि = कथयिष्यामः ।
  5. स्मरतु = स्मरन्तु ।
  6. वर्तते = वर्तन्ते ।
  7. वदिष्यामि = वदिष्यामः।
  8. भवति = भवन्ति ।
  9. करोति = कुर्वन्ति ।
  10. निर्गच्छति = निर्गच्छन्ति ।

प्रश्न 7. पदानि योजयित्वा लिखत :

प्रश्नोत्तरम् :

  1. अपरम् + अपि = अपरमपि ।
  2. हस्तम् + उत्थाप्य = हस्तमुत्थाप्य ।
  3. अस्माकम् + अपि = अस्माकमपि ।
  4. अपरम् + अपि = अपरमपि ।
  5. किम् + अपि = किमपि ।
  6. कर्तव्यम् + अस्ति = कर्त्तव्यमस्ति ।
  7. स्वपरिवारम् + एव = स्वपरिवारमेव ।
  8. प्राकृतिकम् + एव = प्राकृतिकमेव ।
  9. तेषाम् +.अपि – तेषामपि ।
  10. गुरुन् + अपि = गुरुनपि।

प्रश्न 8. संस्कृते अनुवादं कुरुत –

प्रश्नोत्तरम्:

  1. आज क्या पढ़ाएँगे = अद्य किं पाठयिष्यति।
  2. आरम्भ में विद्या का महत्त्व कहूँगा? = आदौ विद्यायाः महत्त्वं कथयिष्यामि।
  3. धन की सीमा होती है। = धनस्य सीमा भवति।
  4. विद्या विनय देती है। = विद्या विनयं ददाति ।
  5. विद्या से रहित व्यक्ति पशु के समान होता है । = विद्ययाहीन: जनः पशु समानः भवति ।
  6. छात्र प्रसन्न प्रतीत होते हैं । = छात्राः प्रसन्नप्रतीताः सन्ति ।

प्रश्न 9. उदाहरणानुसारेण विभक्ति निर्णयं कुरुत

प्रश्नोत्तरम् :

  1. बालकाः – प्रथमा विभक्ति
  2. पृष्ठभूमौ – सप्तमी विभक्ति
  3. शिक्षकस्य – षष्ठी विभक्ति
  4. अवस्थायाम् – सप्तमी विभक्ति
  5. अस्मिन् – सप्तमी एकवचन
  6. पात्राणि – प्रथमा बहुवचन
  7. किशोरैः – षष्ठी बहुवचन
  8. गुरुन् – द्वितीया विभक्ति बहुवचन
  9. उपकाराय – चतुर्थी बहुवचन
  10. शिक्षकः – पाठिष्यति

प्रश्न 10. उदाहरणानुसारेण वचन निर्णयं कुरुत :

प्रश्नोत्तरम्-

  1. बालकाः – बहुवचनम्
  2. श्लोकः – एकवचनम्
  3. पशुः – एकवचनम्
  4. किशोराः – बहुवचनम्
  5. पितरौ – द्विवचनम्

प्रश्न 11. निम्नलिखितानां पदानां सन्धि सन्धिविच्छेदं वा कुरुत-

उत्तरम्-

  1. तस्य + उपरि = तस्योपरि ।
  2. तत्र + अपि = तत्रापि ।
  3. यत् + अपि = यदपि ।
  4. उत् + विग्नाः उद्विग्नाः ।
  5. किशोर + अवस्था = किशोरावस्था ।
  6. किञ्चित् + अस्ति = किञ्चदस्ति ।
  7. किशोरैः + अनुशासनम् = किशोरैरनुशासनम् ।
  8. निः + गच्छति = निर्गच्छति ।
Other Chapter Solutions
Chapter 1 Solutions – मंगलम्
Chapter 2 Solutions – संघे शक्तिः
Chapter 3 Solutions – अस्माकं देश:
Chapter 4 Solutions – प्रहेलिकाः
Chapter 5 Solutions – सामाजिकं कार्यम्
Chapter 6 Solutions – रघुदासस्य लोकबुद्धिः
Chapter 7 Solutions – प्राचीनाः विश्वविद्यालयः
Chapter 8 Solutions – नीति श्लोका:
Chapter 9 Solutions – संकल्प वीर: दशरथ माँझी
Chapter 10 Solutions – गुरु-शिष्य-संवाद:
Chapter 11 Solutions – विज्ञानस्य उपकरणानि
Chapter 12 Solutions – सदाचार:
Chapter 13 Solutions – रविषष्टि-व्रतोत्सवः
Chapter 14 Solutions – कृषिगीतम्

Leave a Comment

WhatsApp Icon
X Icon