Bihar Board class 8 Sanskrit chapter 10 – “गुरु-शिष्य-संवाद:” solutions are presented here. This page has covered all the question answers of this chapter with easy explanations.

Bihar Board Class 8 Sanskrit Chapter 10 Solutions
Subject | Sanskrit |
Class | 8th |
Chapter | 10. गुरु-शिष्य-संवाद: |
Board | Bihar Board |
मौखिक
प्रश्न 1. अधोलिखितानां पदानाम् उच्चारणं कुरुत:
पृष्ठभूमौ, समक्षम्, पट्टलेखी, हस्तमुत्थाप्य, जिज्ञासा, चौरहार्यम्, राजहार्यम्, भ्रातृभाज्यम्, सर्वधनप्रधानम्, किञ्चिदस्ति विद्ययाऽमृतमश्नुते, विद्याविहीनः इत्यादीनि, उद्विग्नाः, अपशब्दानां, किशोर्यश्च, उक्तञ्च, किशोरैरनुशासनम्, त्याज्यम्, कुसंगतिम्, गुरुनपि, समाजस्योपकाराय, सार्वकालिकम्, प्रमुदिताः, निर्गच्छति।
प्रश्न 2. निम्नलिखितानां पदानाम् अर्थं वदत:
प्रश्नोत्तरं :
- कृष्णपट्टः = ब्लैकबोर्ड ।
- समक्षम् = सामने ।
- मार्जनी = डस्टर ।
- हस्तमुत्थाप्य = हाथ उठाकर ।
- चौरहार्यम् = चोर के द्वारा चुराने योग्य ।
- राजहार्यम् = राज के द्वारा हरने योग्य ।
- भ्रातृभाज्यम् = भाई के द्वारा बाँटने योग्य ।
- किञ्चित् = थोड़ा, कुछ।
- अपरम् = दूसरा ।
- प्रसरेत् = फैलना. चाहिए।
- विषमता भावम् = भेदभावपूर्ण भाव ।
- उद्विग्ना = उत्तेजित ।
- अपशब्दानाम् = गाली-गलौज का ।
- परित्यागेन = परित्याग से ।
- तेषामपि = उनका भी ।
- त्याज्यम् = त्यागने योग्य ।
- मादकम् = नशीला ।
- कुसंगतिम् :बुरी संगति ।
- पितरौ = माता-पिता ।
- सार्वकालिकम् = हमेशा, सब समय में रहने वाला ।
- प्रमुदिताः = खुश, प्रसन्।
लिखित
प्रश्न 3. निम्नलिखिताना प्रश्नानां उत्तरं एकपदेन लिखत :
प्रश्नोत्तरम् :
(क) “गुरु शिष्य-संवादः’ इति पाठे कस्याः कक्षायाः दृश्यम् ?
उत्तरम्- अष्टम्।
(ख) बालकाः बालिकाश्च कुत्र स्थिताः?
उत्तरम्: आसनेषु ।
(ग) शिक्षकः पाठेऽस्मिन् कस्याः महत्त्वं दर्शयति ?
उत्तरम्- विद्यायाः।
(घ) किं न चौरहार्यं न राजहार्यं न भ्रातृभाज्यं वा वर्वते ?
उत्तरम्- विद्या।
(ङ) सर्वधन प्रधानं धनं किम् ?
उत्तरम्- विद्या ।
(च) धनानां सीमा का?
उत्तरम्- असीमा।
(छ) विद्या किं ददाति ?
उत्तरम्- विनयम।
(ज) विद्याविहीनः जनः कीदृशः भवति ?
उत्तरम्- पशुः।
(अ) किशोरावस्थायां किशोराः कीदृशाः भवन्ति ?
उत्तरम्- उद्विग्नाः।
(ट) किशोरैः सर्वत्र किं पालनीयम् ?
उत्तरम्- अनुशासनम् ।
(ठ) को नित्यं प्रणमेत् ?
उत्तरम्- पितरौ ।
(ड) शिक्षकः कस्मात् निर्गच्छति ?
उत्तरम् – वर्गात् ।
प्रश्न 4. अधोलिखितानां प्रश्नानाम् उत्तर पूर्ण वाक्येन लिखत l
(क) कक्षायां शिक्षकस्य प्रवेशे सति सर्वे छात्राः किं कुर्वन्ति ?
उत्तरम्- कक्षायां शिक्षकस्य प्रवेशेसति सर्वे छात्रा: उत्तिष्ठन्ति ।
(ख) छात्राः समवेतस्वरेण किं वदन्ति ?
उत्तरम्- छात्राः समवेतस्वरेण वदन्ति यत्-प्रणमामो वयं सर्वे ।
(ग) शिक्षकः कं हस्तम् उत्थाप्य वदति-तिष्ठन्तु सर्वे।
उत्तरम्- शिक्षकः छात्रान दक्षिणं हस्तम् उत्थाप्य वदति-तिष्ठन्तु सर्वे ।
(घ) शिक्षकः आदौ कस्याः महत्त्वं दर्शयति ?
उत्तरम्- शिक्षक: आदौ विद्यायाः महत्त्वम् दर्शयति ।
(ङ) किशोरावस्थायाः के के दोषाः सन्ति ?
उत्तर- किशोरावस्थायाः ईर्ष्या, द्वेषः लोभः, क्रोधः अपशब्दानां प्रयोगः, आलस्यम् आदाः दोषाः सन्ति ।
(च) केषां परित्यागेन किशोरा: किशोर्यश्च विद्यायाः पात्राणि भवन्ति ?
उत्तरम्- दोषानाम् परित्यागेन किशोराः किशोर्यश्च विद्यायाः पात्राणि भवन्ति ।
(छ) येन कार्येण वयम् उद्विग्नाः भवामः तया कान् प्रति न करणीयम्?
उत्तरम्- येन कार्येण वयम् उद्विग्ना : भवामः तया अपरान् प्रति न करणीयम् ।
(ज) को नित्यं प्रणमेत् ।
उत्तरम्- माता-पितरौ नित्यं प्रणमेत् ?
(झ) कान् नित्यम् आद्रियेत ?
उत्तरम्- गुरुन्, नित्यम् आद्रियेत ।
प्रश्न 5. मञ्जूषायाः उचितानि पदानि चित्वा वाक्यानि पूरयत :
पृष्ठभूमौ, समक्षम्, विद्याधनम्, विनयम्, पशुसमानः, अनुशासनम्, कुसंगतिम्, त्याज्यम्, किशोराः, प्राकृतिकम्।
- कृष्णपट्टः पृष्ठभूमी वर्तते ।
- सर्वधनप्रधानं समक्षम् ।
- फलकं विद्या धनं वर्तते।
- विद्या ददाति विनयम्।
- विद्याविहीनः पशु समानः।
- किशोरैः सर्वत्र अनुशासनम्पा लनीयम्।
- कुसंगतिम् त्यजेत् ।
- मादक द्रव्यं किशोराः उद्विग्ना भवन्ति ।
- किशोरावस्थायां शारीरिक मानसिकं च परिवर्तनं प्राकृतिकम्एव ।
प्रश्न 6. निम्नलिखितानां पदानां बहुवचनं लिखत :
प्रश्नोत्तरम् :
- उत्तिष्ठति = उतिष्ठन्ति ।
- तिष्ठतु = तिष्ठन्तु ।
- पाठयिष्यति = पाठिष्यन्ति ।
- कथयिष्यामि = कथयिष्यामः ।
- स्मरतु = स्मरन्तु ।
- वर्तते = वर्तन्ते ।
- वदिष्यामि = वदिष्यामः।
- भवति = भवन्ति ।
- करोति = कुर्वन्ति ।
- निर्गच्छति = निर्गच्छन्ति ।
प्रश्न 7. पदानि योजयित्वा लिखत :
प्रश्नोत्तरम् :
- अपरम् + अपि = अपरमपि ।
- हस्तम् + उत्थाप्य = हस्तमुत्थाप्य ।
- अस्माकम् + अपि = अस्माकमपि ।
- अपरम् + अपि = अपरमपि ।
- किम् + अपि = किमपि ।
- कर्तव्यम् + अस्ति = कर्त्तव्यमस्ति ।
- स्वपरिवारम् + एव = स्वपरिवारमेव ।
- प्राकृतिकम् + एव = प्राकृतिकमेव ।
- तेषाम् +.अपि – तेषामपि ।
- गुरुन् + अपि = गुरुनपि।
प्रश्न 8. संस्कृते अनुवादं कुरुत –
प्रश्नोत्तरम्:
- आज क्या पढ़ाएँगे = अद्य किं पाठयिष्यति।
- आरम्भ में विद्या का महत्त्व कहूँगा? = आदौ विद्यायाः महत्त्वं कथयिष्यामि।
- धन की सीमा होती है। = धनस्य सीमा भवति।
- विद्या विनय देती है। = विद्या विनयं ददाति ।
- विद्या से रहित व्यक्ति पशु के समान होता है । = विद्ययाहीन: जनः पशु समानः भवति ।
- छात्र प्रसन्न प्रतीत होते हैं । = छात्राः प्रसन्नप्रतीताः सन्ति ।
प्रश्न 9. उदाहरणानुसारेण विभक्ति निर्णयं कुरुत
प्रश्नोत्तरम् :
- बालकाः – प्रथमा विभक्ति
- पृष्ठभूमौ – सप्तमी विभक्ति
- शिक्षकस्य – षष्ठी विभक्ति
- अवस्थायाम् – सप्तमी विभक्ति
- अस्मिन् – सप्तमी एकवचन
- पात्राणि – प्रथमा बहुवचन
- किशोरैः – षष्ठी बहुवचन
- गुरुन् – द्वितीया विभक्ति बहुवचन
- उपकाराय – चतुर्थी बहुवचन
- शिक्षकः – पाठिष्यति
प्रश्न 10. उदाहरणानुसारेण वचन निर्णयं कुरुत :
प्रश्नोत्तरम्-
- बालकाः – बहुवचनम्
- श्लोकः – एकवचनम्
- पशुः – एकवचनम्
- किशोराः – बहुवचनम्
- पितरौ – द्विवचनम्
प्रश्न 11. निम्नलिखितानां पदानां सन्धि सन्धिविच्छेदं वा कुरुत-
उत्तरम्-
- तस्य + उपरि = तस्योपरि ।
- तत्र + अपि = तत्रापि ।
- यत् + अपि = यदपि ।
- उत् + विग्नाः उद्विग्नाः ।
- किशोर + अवस्था = किशोरावस्था ।
- किञ्चित् + अस्ति = किञ्चदस्ति ।
- किशोरैः + अनुशासनम् = किशोरैरनुशासनम् ।
- निः + गच्छति = निर्गच्छति ।