Bihar Board class 8 Sanskrit chapter 4 solutions are available for free here. This is the best guide for chapter 4 – “प्रहेलिकाः”. It covers all question answers and explanations of the chapter.

Bihar Board Class 8 Sanskrit Chapter 4 Solutions
| Subject | Sanskrit |
| Class | 8th |
| Chapter | 4. प्रहेलिकाः |
| Board | Bihar Board |
मौखिक
प्रश्न 1. निम्नलिखितानां पदानाम् उच्चारणं कुरुत (निम्नलिखित शब्दों का उच्चारण करें):-
उत्तरम्:-
- मकारोन्ते
- कोसौ
- बलिष्ठोस्मि
- भीमोस्मि
- दन्तै-नः
- गुणस्यूतिसमृद्धः
- स्वच्छाच्छवदनम्द्र
- ष्टुमिच्छन्ति
- स्वच्छन्दगामी
- नारदोपि ।
प्रश्न 2. मातृभाषायाम् एकां प्रहेलिकां वदत :-
उत्तरम्:- तीन वर्ण का मेरा नाम उल्टा सीधा एक समान । (जहाज)
प्रश्न 3. निम्नलिखितानां पदानां द्विवचनं वदत :-
प्रश्नोत्तरं-
- इच्छति = इच्छतः ।
- पश्यति = पश्यतः ।
- वदसि = वदथः ।
- आगच्छामि = आगच्छावः ।
- गच्छति = गच्छतः ।
- भवति = भवतः ।
प्रश्न 4. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत
प्रश्नोत्तरं:-
(क) कः पशुः नासिकया शाखां त्रोटयति?
उत्तरम्:- गजः ।
(ख) जनाः कस्मिन् स्वमुखं पश्यन्ति ?
उत्तरम्:- दर्पणे ।
(ग) जनाः पादयोः किम् धारयन्ति ?
उत्तरम्:- उपानहम् ।
(घ) भीमसेनः कीदृशः आसीत् ?
उत्तरम्:- बलिष्ठः।
(ङ) कः महाकायः अत्र वर्णितः?
उत्तरम्:- गजः
(च) कः जनप्रियः ?
उत्तरम्:- रामः।
प्रश्न 5. अधोलिखितानां प्रश्नानाम् उत्तरम् पूर्णवाक्येन लिखत
(क) कस्य राज्यं सर्वश्रेष्ठम् ?
उत्तरम्: – रामस्य राज्यं सर्वश्रेष्ठम् ।
(ख) श्री रामचन्द्रस्य पत्नी का आसीत् ?
उत्तरम्:- श्री रामचन्द्रस्य पत्नी सीता आसीत् ।
(ग) गजात् भिन्नः कः मेघवत् श्यामः अस्ति?
उत्तरम्:- गजात् भिन्नः श्रीकृष्ण मेघवत् श्यामः अस्ति ।
(घ) पादरक्षकः केषां भक्षणं करोति ?
उत्तरम्:- पादरक्षक : शिलां भक्षणं करोति ।
(ङ) लोका: दर्पणे आत्मानं कथं पश्यन्ति ?
उत्तरम्:- लोकाः दर्पणे आत्मानं यथायथम् पश्यन्ति ।
(च) वाल्मीकिः कस्य गायकः?
उत्तरम्:- वाल्मीकिः रामस्य (रामायणस्य) गायकः।
प्रश्न 6. अधोलिखितानां पदानां संधिं कुरुत :-
प्रश्नोत्तरम् :-
- वाल्मीकिः + यस्य = वाल्मीकिर्यस्य ।
- भीमः + अस्मि = भीमोस्मि ।
- कः + असौ = कोऽसौ।
- दन्तैः + हीनः = दन्तैहीनः ।
- मकार: + अन्ते = मकारोऽन्ते ।
- नारद: + अपि = नारदोऽपि ।
प्रश्न 7. मंजूषायाः उचितपदानि चित्वा वाक्यानि पूरयत : निर्जीवो, सीतावियोगी, पर्वतः, पश्यन्ति, कृष्णो, गायकः विष्णुः
प्रश्नोत्तर :-
- महाकायो न पर्वतः।
- दन्तैीन: शिलाभक्षी निर्जीवो बहुभाषकः ।
- सीतावियोगी न च रामचन्द्रः।
- मेघश्यामोऽस्मि नो कृष्णः।
- तत्रात्मानं हि पश्यन्ति खिन्नम्।
- वाल्मीकिर्यस्य गायकः ।
- चक्री त्रिशूली न हरो न विष्णु ।
प्रश्न 8. अधोलिखित पदानां बहुवचनं लिखत :-
एकवचनम् – बहुवचनम्
प्रश्नोत्तर :-
- गच्छति – गच्छन्ति
- पश्यति – पश्यन्ति
- वदामि – वदामः
- भवसि – भवथ
- तिष्ठामि – तिष्ठामः
- इच्छति – इच्छन्ति
- नमामि – नमामः
प्रश्न 9. विपरीतार्थकशब्दयोः सुमेलनं कुरुत :-
प्रश्नोत्तर :-
| अ | आ |
|---|---|
| (क) खिन्नः | ( 3 ) प्रसन्नः |
| (ख) निर्जीव: | (4) सजीव: |
| (ग) रुदन्ति | (2) हसन्ति |
| (घ) आदिः | (1) अन्तः |
| (ङ) कृष्णः | (6) धवल: |
| (च) बहुभाषक: | (5) अल्पभाषक: |
प्रश्न 10. अधोलिखितानां शब्दानां लोट् लकारे रूपं लिखत :-

- रघुवीरः
- शीला
- राजीवः
- अनीता
- जावेदः
- सुरेशः
- वीरभद्रः
- राजेन्द्रः
- तनवीरः
- रमेशः ।
- पुस्तकम् – लता
- वस्त्रम् – रणधीरः
- लेखनी – रुणा
- उपनेत्रम् – मुकेशः
- गृहम् – शुभाङ्गी
- (च) आम्राणि – आफताबः
- घटी – बबीता
- अङ्गुलीयकम्। – ललिता
- घट: – मनोज:
प्रश्न 11. उपरि केषाञ्चित् वस्तूनां नामानि सन्ति । पार्वे तेषां स्वामिनः अपि निर्दिष्टाः । उदाहरणानुसारं किं कस्य इति निर्दिशत ।
यथा-
