Get our free set of solutions for Bihar Board class 8 Sanskrit chapter 12 here. It covers all the question answers from chapter 12 – “सदाचार:” and gives you a solid understanding of the chapter.

Bihar Board Class 8 Sanskrit Chapter 12 Solutions
| Subject | Sanskrit |
| Class | 8th |
| Chapter | 12. सदाचार: |
| Board | Bihar Board |
मौखिक
प्रश्न 1. पूर्णवाक्येन उत्तरत –
(क) कस्य चत्वारि वर्धन्ते ?
उत्तरम्- अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
(ख) अभिवादन शीलस्य कानि चत्वारि वर्धन्ते ।
उत्तरम्- अभिवादन शीलस्य आयुः विद्या यशः बलम् च वर्धन्ते ।
(ग) कति मान्य स्थानानि सन्ति ?
उत्तरम्- पञ्च मान्य स्थानानि सन्ति ।
(घ) पञ्च मान्य स्थानानि कानि सन्ति ?
उत्तरम्- वित्तं, बन्धुः, वयः कर्मः विद्या च एतानि पञ्च मान्य स्थानानि सन्ति ।
(ङ) कदा बुध्येत् ?
उत्तरम् – ब्रह्म मुहूर्ते बुध्येत् ।
प्रश्न 2. सुस्पष्टम् उच्चारयत ( साफ-साफ उच्चारण करें।)
प्रश्नोत्तरम्-
- ब्रूयात् – ब्रूयाताम् – बुयुः
- आचरेत् – आचरेताम् – आचरेयुः
- भवेत् – भवेताम् – भवेयुः
प्रश्न 3. पठत:
- न मित्रम् = अमित्रम्
- न मेध्यम = अमेध्यम्
- न असूया = अनसूया
- न पृष्टः = अपृष्टः
- न न्यायेन = अन्यायेन
- न उचितम् = अनुचितम्
लिखित
प्रश्न 4. उदाहरणानुरूपं वाक्यानि रचयत –
प्रश्नोत्तरं-
- नित्यं = वयं नित्यं विद्यालयं गच्छामः ।
- पिता = पिता पुत्रेण सह गच्छति ।
- स्वस्थः = सः स्वस्थ: अस्ति ।
- काञ्चनम् = काञ्चनम् सर्वे इच्छन्ति ।
- जीवति = यस्य कीर्ति सः जीवति ।
- रक्षार्थम् = देशस्य रक्षार्थम् अहं जीवामि।
प्रश्न 5. मेलनं कुरुत:
प्रश्नोत्तरं-
- सदाचारः = श्रेष्ठः
- मेधावी = कस्यचित् वंशस्य पूर्वपुरुषः
- सुभाषितम् = सम्य-विभागः
- पूर्वजः = सुन्दरं वचनम्
- गरीयः = सज्जनानां व्यवहार:
- मुहूर्तः = यः कञ्चित् विलक्षणसंस्कारं धारयति
प्रश्न 6. प्रश्नानाम् उत्तराणि लिखत –
(क) कल्याणकामिना के नावमन्तव्याः ?
उत्तरम्- कल्याणकामिना आचार्यः पिता माता भ्राता पूर्वजः च नावमन्तव्याः ।
(ख) कस्मात् अमृतं ग्राह्यम् ?
उत्तरम्- विषात् अमृतं ग्राह्यम् ।
(ग) किम शौचं श्रेष्ठं स्मृतम् ?
उत्तरम्- अर्थं शौचं श्रेष्ठं स्मृतम् ।
(घ) कः शतं वर्षाणि जीवति ?
उत्तरम्- यः सदाचारः श्रद्धावान् अनसूयश्च नरः सः शतं वर्षाणि जीवति ।।
(ङ) अपृष्टः किन्न कुर्यात् ?
उत्तरम्- अपृष्टः कस्यचिद् न ब्रूयात् ।
प्रश्न 7. वर्णान् संयोज्य लिखत : –
- ब् + र् + आ + ह् + म् + अ = ब्राह्मः
- म् + उ + ह् + ऊ + र् + त् + अ = मुहूर्तः
- श् + र् + अ + द् + ध् + आ: = श्रद्धाः
- श् + ऋ + इ + ग् + आ + र् + अ = शृंगार:
- उ + ज् + ज + व + अ + ल् + अ = उज्ज्व ल:
प्रश्न 8. उदाहरणानुसारं पदानि पृथक् कुरुत :
उत्तरम्-
- लोकमाचरेत् = लोकम् + आचरेत् ।
- रक्षार्थमायुषः = रक्षार्थम् + आयुषः
- वृत्तममेध्यात् = वृत्तम् + अमेध्यात् ।
- प्रथममेव = प्रथमम् + एव।
- शौचानामर्थशौचम् = शौचानाम् + अर्थशौचम् ।
प्रश्न 9. मञ्जूषायाः पदानि संयोज्य वाक्यानि रचयत
(विशालः, गंगायाः, पूर्वभागे, मध्ये, तटे, गंगा, पर्वतानाम्।)
- भारतस्य पूर्वभागे बंगप्रदेशः अस्ति ।
- बिहारस्य मध्य गंगानदी प्रवहति ।
- बंगोपसागरस्य तटे उत्कलप्रदेशः अस्ति ।
- तीरे गंगायाः वाराणसी अस्ति ।
- पाटलिपुत्रस्य उत्तरभागे गंगा प्रवहति ।
- शोणनदः अतीव विशालः वर्तते ।
- हिमालयः पर्वतानां राजा कथ्यते ।
प्रश्न 10. मंजूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत :
(विराजते, चलत, भविष्यति, निवसामः, निवससि, आसन्)
- त्वं कस्मिन् ग्रामे निवससि ?
- पाटलिपुत्र गंगायास्तटे विराजते ।
- राज्ञो दशरथस्य चत्वारः पुत्राः आसन्।
- यूयं अस्माभिः सह विद्यालयं चलत् ।
- अस्माकं विद्यालये श्व: वार्षिकोत्सवः भविष्यति l