Bihar Board Class 8 Sanskrit Chapter 12 Solutions – सदाचार:

Get our free set of solutions for Bihar Board class 8 Sanskrit chapter 12 here. It covers all the question answers from chapter 12 – “सदाचार:” and gives you a solid understanding of the chapter.

Bihar Board Class 8 Sanskrit Chapter 12

Bihar Board Class 8 Sanskrit Chapter 12 Solutions

SubjectSanskrit
Class8th
Chapter12. सदाचार:
BoardBihar Board

मौखिक

प्रश्न 1. पूर्णवाक्येन उत्तरत –

(क) कस्य चत्वारि वर्धन्ते ?

उत्तरम्- अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

(ख) अभिवादन शीलस्य कानि चत्वारि वर्धन्ते ।

उत्तरम्- अभिवादन शीलस्य आयुः विद्या यशः बलम् च वर्धन्ते ।

(ग) कति मान्य स्थानानि सन्ति ?

उत्तरम्- पञ्च मान्य स्थानानि सन्ति ।

(घ) पञ्च मान्य स्थानानि कानि सन्ति ?

उत्तरम्- वित्तं, बन्धुः, वयः कर्मः विद्या च एतानि पञ्च मान्य स्थानानि सन्ति ।

(ङ) कदा बुध्येत् ?

उत्तरम् – ब्रह्म मुहूर्ते बुध्येत् ।

प्रश्न 2. सुस्पष्टम् उच्चारयत ( साफ-साफ उच्चारण करें।)

प्रश्नोत्तरम्-

  1. ब्रूयात् – ब्रूयाताम् – बुयुः
  2. आचरेत् – आचरेताम् – आचरेयुः
  3. भवेत् – भवेताम् – भवेयुः

प्रश्न 3. पठत:

  1. न मित्रम् = अमित्रम्
  2. न मेध्यम = अमेध्यम्
  3. न असूया = अनसूया
  4. न पृष्टः = अपृष्टः
  5. न न्यायेन = अन्यायेन
  6. न उचितम् = अनुचितम्

लिखित

प्रश्न 4. उदाहरणानुरूपं वाक्यानि रचयत –

प्रश्नोत्तरं-

  1. नित्यं = वयं नित्यं विद्यालयं गच्छामः ।
  2. पिता = पिता पुत्रेण सह गच्छति ।
  3. स्वस्थः = सः स्वस्थ: अस्ति ।
  4. काञ्चनम् = काञ्चनम् सर्वे इच्छन्ति ।
  5. जीवति = यस्य कीर्ति सः जीवति ।
  6. रक्षार्थम् = देशस्य रक्षार्थम् अहं जीवामि।

प्रश्न 5. मेलनं कुरुत:

प्रश्नोत्तरं-

  1. सदाचारः = श्रेष्ठः
  2. मेधावी = कस्यचित् वंशस्य पूर्वपुरुषः
  3. सुभाषितम् = सम्य-विभागः
  4. पूर्वजः = सुन्दरं वचनम्
  5. गरीयः = सज्जनानां व्यवहार:
  6. मुहूर्तः = यः कञ्चित् विलक्षणसंस्कारं धारयति

प्रश्न 6. प्रश्नानाम् उत्तराणि लिखत –

(क) कल्याणकामिना के नावमन्तव्याः ?

उत्तरम्- कल्याणकामिना आचार्यः पिता माता भ्राता पूर्वजः च नावमन्तव्याः ।

(ख) कस्मात् अमृतं ग्राह्यम् ?

उत्तरम्- विषात् अमृतं ग्राह्यम् ।

(ग) किम शौचं श्रेष्ठं स्मृतम् ?

उत्तरम्- अर्थं शौचं श्रेष्ठं स्मृतम् ।

(घ) कः शतं वर्षाणि जीवति ?

उत्तरम्- यः सदाचारः श्रद्धावान् अनसूयश्च नरः सः शतं वर्षाणि जीवति ।।

(ङ) अपृष्टः किन्न कुर्यात् ?

उत्तरम्- अपृष्टः कस्यचिद् न ब्रूयात् ।

प्रश्न 7. वर्णान् संयोज्य लिखत : –

  1. ब् + र् + आ + ह् + म् + अ = ब्राह्मः
  2. म् + उ + ह् + ऊ + र् + त् + अ = मुहूर्तः
  3. श् + र् + अ + द् + ध् + आ: = श्रद्धाः
  4. श् + ऋ + इ + ग् + आ + र् + अ = शृंगार:
  5. उ + ज् + ज + व + अ + ल् + अ = उज्ज्व ल:

प्रश्न 8. उदाहरणानुसारं पदानि पृथक् कुरुत :

उत्तरम्-

  1. लोकमाचरेत् = लोकम् + आचरेत् ।
  2. रक्षार्थमायुषः = रक्षार्थम् + आयुषः
  3. वृत्तममेध्यात् = वृत्तम् + अमेध्यात् ।
  4. प्रथममेव = प्रथमम् + एव।
  5. शौचानामर्थशौचम् = शौचानाम् + अर्थशौचम् ।

प्रश्न 9. मञ्जूषायाः पदानि संयोज्य वाक्यानि रचयत

(विशालः, गंगायाः, पूर्वभागे, मध्ये, तटे, गंगा, पर्वतानाम्।)

  1. भारतस्य पूर्वभागे बंगप्रदेशः अस्ति ।
  2. बिहारस्य मध्य गंगानदी प्रवहति ।
  3. बंगोपसागरस्य तटे उत्कलप्रदेशः अस्ति ।
  4. तीरे गंगायाः वाराणसी अस्ति ।
  5. पाटलिपुत्रस्य उत्तरभागे गंगा प्रवहति ।
  6. शोणनदः अतीव विशालः वर्तते ।
  7. हिमालयः पर्वतानां राजा कथ्यते ।

प्रश्न 10. मंजूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत :

(विराजते, चलत, भविष्यति, निवसामः, निवससि, आसन्)

  1. त्वं कस्मिन् ग्रामे निवससि ?
  2. पाटलिपुत्र गंगायास्तटे विराजते
  3. राज्ञो दशरथस्य चत्वारः पुत्राः आसन्
  4. यूयं अस्माभिः सह विद्यालयं चलत्
  5. अस्माकं विद्यालये श्व: वार्षिकोत्सवः भविष्यति l
Other Chapter Solutions
Chapter 1 Solutions – मंगलम्
Chapter 2 Solutions – संघे शक्तिः
Chapter 3 Solutions – अस्माकं देश:
Chapter 4 Solutions – प्रहेलिकाः
Chapter 5 Solutions – सामाजिकं कार्यम्
Chapter 6 Solutions – रघुदासस्य लोकबुद्धिः
Chapter 7 Solutions – प्राचीनाः विश्वविद्यालयः
Chapter 8 Solutions – नीति श्लोका:
Chapter 9 Solutions – संकल्प वीर: दशरथ माँझी
Chapter 10 Solutions – गुरु-शिष्य-संवाद:
Chapter 11 Solutions – विज्ञानस्य उपकरणानि
Chapter 12 Solutions – सदाचार:
Chapter 13 Solutions – रविषष्टि-व्रतोत्सवः
Chapter 14 Solutions – कृषिगीतम्

Leave a Comment

WhatsApp Icon
X Icon