Get our expert written Bihar Board class 8 Sanskrit chapter 8 solutions here. With this guide you can clear all your doubts and answer all the questions from chapter 8 – “नीति श्लोका:”.

Bihar Board Class 8 Sanskrit Chapter 8 Solutions
| Subject | Sanskrit |
| Class | 8th |
| Chapter | 8. नीति श्लोका: |
| Board | Bihar Board |
मौखिक
प्रश्न 1. पाठे दत्तानां पद्यानां सस्वरवाचनं कुरुत।
(पाठ में दिये गये श्लोकों को आवाज के साथ पढ़ें)।
प्रश्न 2. अधोलिखितानां पदानां अर्थं वदत् :
आख्याति, वपुः, इच्छन्ति, महताम्, अनित्यम्, निपातेन, अनुगच्छति, वत्सः ।
उत्तरम्-
- आख्याति = बताता है ।
- वपुः = शरीर ।
- इच्छन्ति = इच्छा करते हैं।
- महताम् = महान व्यक्तियों का ।
- अनित्यम् = अस्थाई ।
- निपातेन = संग्रह करने से ।
- अनुगच्छति = पीछे चलता है ।
- वत्सः = बछड़ा।
प्रश्न 3. निम्नलिखितानां पदानां सन्धि-विच्छेदं सन्धि वा कुरुत-
नैव, वपुराख्याति, पिबेज्जलम् वदेद्वाक्यम्, यत् + च, न्यसेत् + पादम्।
उत्तरम्-
- नैव = न + एव ।
- वपुराख्याति = वपुः + आख्याति ।
- वदेद्वाक्यम् = वदेत् + वाक्यम् ।
- यत् + च = यच्च ।
- न्यसेत् + पादम् = न्यसेत्पादम् ।
लिखित
प्रश्न 4. एकपदेन उत्तरत:
(क) विद्वान् कुत्र प्रशस्यते ?
उत्तरम्- विद्वान् लोके प्रशस्यते ।
(ख) के धनम् इच्छन्ति ?
उत्तरम्- अधमाः धनं इच्छन्ति ।
(ग) महतां धनं किमस्ति?
उत्तरम्- महतां धनं मानम् अस्ति ।
(घ) धेनु सहस्रेषु वत्सः कुत्र गच्छति ?
उत्तरम्- धेनुसहस्रेषु वत्सः मातरम् गच्छति।
(ङ) वस्त्रपूतं किं पिबेत् ?
उत्तरम्- वस्त्रपूतं जलं पिबेत।
प्रश्न 5. अधोलिखितेषु पदेषु प्रयुक्तां विभक्ति वचनं च लिखत :
पदानि – विभक्तिः – वचनम्
यथा- लोके – सप्तमी – एकवचनम्
उत्तरम् –
- निपातेन – तृतीया – एकवचनम्
- धनस्य – षष्ठी – एकवचनम्
- महताम् – षष्ठी – बहुवचनम्
- व्याधिना – तृतीया – एकवचनम्
- कुले – सप्तमी – एकवचनम्
- मातरम् – द्वितीया – एकवचनम्
- मानः – प्रथमा – एकवचनम्
प्रश्न 6. अधोलिखितानि पदानि प्रयुज्य वाक्यानि रचयत :
(विद्वान्, आख्याति, व्यसनम्, पूज्यते, घटः, वत्सः, लभते)
उत्तरम्-
- विद्वान् – विद्वान् सर्वत्र पूज्यते ।
- आख्याति – कुलम् आचार: आख्यति ।
- व्यसनम् – व्यसनम् केन न प्राप्तम् ।
- पूज्यते – विद्या सर्वत्र पूज्यते ।
- घटः ‘घटः जलबिन्दु निपातेन पूर्यते ।
- वत्सः – वत्सः मातरम् अनुगच्छति ।
- लभते – विद्याया सर्वं लभते ।
प्रश्न 7. उचित कथनानां समक्षम् ‘आम्’ अनुचित कथनानां समक्षं ‘न’ इति लिखत :
यथा आचारः कुलं न आख्याति (न)
उत्तरम्-
- विद्या सर्वत्र पूज्यते । – (आम्)
- दृष्टिपूतं पादं न न्यसेत् । – (न)
- सर्वे व्याधिना पीडिताः भवन्ति । – (आम्)
- अधमाः मानम् इच्छन्ति । – (न)
- मध्यमाः केवलं धनम् इच्छन्ति । – (न)
- शरीरम् अनित्यम् भवति । – (आम्)
प्रश्न 8. अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत:
यथा – दोषः (षष्ठी एकवचन ) दोषस्य ।
(क) विद्या (द्वितीया द्विवचन)
उत्तरम्- विद्ये
(ख) विद्वान् (तृतीया द्विवचन)
उत्तरम्- विद्वदभ्यां
(ग) जलम् (सप्तमी बहुवचन)
उत्तरम्- जलेषु
(घ) भोजनम् (चतुर्थी एकवचन)
उत्तरम्- भोजनाय
(ङ) माता (पंचमी बहुवचन)
उत्तरम्- मातृभ्यः ।
प्रश्न 9. अधोलिखितानां पदानां विलोम पदानि लिखत :
(दोषः, सौख्यम, उत्थानम्, विद्या, मानम्, नित्यम्, अधमः)
उत्तरम्-
- दोषः = गुण ।
- सौख्यम् = असौख्यम् ।
- उत्थानम् = पतनम् ।
- विद्या = अविद्या ।
- मानम् = अपमानम् ।
- नित्यम् = अनित्यम् ।
- अधमः = उत्तमः।
प्रश्न 10. लंङ्लकारे परिवर्तनं कुरुत :
लट्लकारः – ललकारः
यथा- गजः धावति – गजः अधावत् ।
उत्तरम्-
- वत्सः दुग्धं पिबति – वत्सः दुग्धं अपिबत् ।
- शरीरं नित्यं न अस्ति – शरीरं नित्यं न आसीत् ।
- दुग्धं श्वेतं भवति – दुग्धं श्वेतं अभवत् ।
- सः विद्यालये पठति – सः विद्यालये अपठत् ।
- ते गृहं गच्छन्ति – ते गृहं अगच्छन् ।
- बालकौ हसतः – बालको अहसताम् ।
- त्वं किं वदसि – त्वं किं अवदः।
प्रश्न 11. मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत :
(अधमः, उत्तमः, मध्यमः, आचारः, कर्तव्यः, घटः, अनुगच्छति)
उत्तरम्-
- उत्तमः मानम् इच्छति ।
- अधमः धनं इच्छति ।
- जलबिन्दु निपातेन घटः पूर्यते ।
- त्वया धर्मसंग्रहः कर्त्तव्यः।
- कृतं कर्म कर्तारम् अनुगच्छति। ।
- मध्यमः धनं मानं च इच्छति ।।
- आचार: कुलम् आख्याति ।
प्रश्न 12. वचनपरिवर्तनं कुरुतः
उत्तरम् –
एकवचन – द्विवचन – बहुवचन
- गच्छति – गच्छतः – गच्छन्ति
- अभवत् – अभवताम् – अभवंन्
- अस्ति – स्तः – सन्ति
- धनस्य – धनयोः – धनेभ्यः
- विद्या – विद्ये – विद्याः
- धनाय – धनाभ्यां – धनानाम्
प्रश्न 13. समानार्थकानि पदानि मेलयत :
उत्तरम् –
- विद्वान् = विज्ञः ।
- वपुः = शरीरम् ।
- हेतुः = कारणम् ।
- घटः = कुम्भः ।
- धनम् = वित्तम् ।
- जलम् = तोयम् ।
- गृहम् = सदनम् ।
- गजः = हस्ती।