Bihar Board Class 8 Sanskrit Chapter 4 Solutions – प्रहेलिकाः

Bihar Board class 8 Sanskrit chapter 4 solutions are available for free here. This is the best guide for chapter 4 – “प्रहेलिकाः”. It covers all question answers and explanations of the chapter.

Bihar Board Class 8 Sanskrit Chapter 4

Bihar Board Class 8 Sanskrit Chapter 4 Solutions

SubjectSanskrit
Class8th
Chapter4. प्रहेलिकाः
BoardBihar Board

मौखिक

प्रश्न 1. निम्नलिखितानां पदानाम् उच्चारणं कुरुत (निम्नलिखित शब्दों का उच्चारण करें):-

उत्तरम्:-

  1. मकारोन्ते
  2. कोसौ
  3. बलिष्ठोस्मि
  4. भीमोस्मि
  5. दन्तै-नः
  6. गुणस्यूतिसमृद्धः
  7. स्वच्छाच्छवदनम्द्र
  8. ष्टुमिच्छन्ति
  9. स्वच्छन्दगामी
  10. नारदोपि ।

प्रश्न 2. मातृभाषायाम् एकां प्रहेलिकां वदत :-

उत्तरम्:- तीन वर्ण का मेरा नाम उल्टा सीधा एक समान । (जहाज)

प्रश्न 3. निम्नलिखितानां पदानां द्विवचनं वदत :-

प्रश्नोत्तरं-

  1. इच्छति = इच्छतः ।
  2. पश्यति = पश्यतः ।
  3. वदसि = वदथः ।
  4. आगच्छामि = आगच्छावः ।
  5. गच्छति = गच्छतः ।
  6. भवति = भवतः ।

प्रश्न 4. अधोलिखितानां प्रश्नानाम् उत्तरम् एकपदेन लिखत

प्रश्नोत्तरं:-

(क) कः पशुः नासिकया शाखां त्रोटयति?

उत्तरम्:- गजः ।

(ख) जनाः कस्मिन् स्वमुखं पश्यन्ति ?

उत्तरम्:- दर्पणे ।

(ग) जनाः पादयोः किम् धारयन्ति ?

उत्तरम्:- उपानहम् ।

(घ) भीमसेनः कीदृशः आसीत् ?

उत्तरम्:- बलिष्ठः।

(ङ) कः महाकायः अत्र वर्णितः?

उत्तरम्:- गजः

(च) कः जनप्रियः ?

उत्तरम्:- रामः।

प्रश्न 5. अधोलिखितानां प्रश्नानाम् उत्तरम् पूर्णवाक्येन लिखत

(क) कस्य राज्यं सर्वश्रेष्ठम् ?

उत्तरम्: – रामस्य राज्यं सर्वश्रेष्ठम् ।

(ख) श्री रामचन्द्रस्य पत्नी का आसीत् ?

उत्तरम्:- श्री रामचन्द्रस्य पत्नी सीता आसीत् ।

(ग) गजात् भिन्नः कः मेघवत् श्यामः अस्ति?

उत्तरम्:- गजात् भिन्नः श्रीकृष्ण मेघवत् श्यामः अस्ति ।

(घ) पादरक्षकः केषां भक्षणं करोति ?

उत्तरम्:- पादरक्षक : शिलां भक्षणं करोति ।

(ङ) लोका: दर्पणे आत्मानं कथं पश्यन्ति ?

उत्तरम्:- लोकाः दर्पणे आत्मानं यथायथम् पश्यन्ति ।

(च) वाल्मीकिः कस्य गायकः?

उत्तरम्:- वाल्मीकिः रामस्य (रामायणस्य) गायकः।

प्रश्न 6. अधोलिखितानां पदानां संधिं कुरुत :-

प्रश्नोत्तरम् :-

  1. वाल्मीकिः + यस्य = वाल्मीकिर्यस्य ।
  2. भीमः + अस्मि = भीमोस्मि ।
  3. कः + असौ = कोऽसौ।
  4. दन्तैः + हीनः = दन्तैहीनः ।
  5. मकार: + अन्ते = मकारोऽन्ते ।
  6. नारद: + अपि = नारदोऽपि ।

प्रश्न 7. मंजूषायाः उचितपदानि चित्वा वाक्यानि पूरयत : निर्जीवो, सीतावियोगी, पर्वतः, पश्यन्ति, कृष्णो, गायकः विष्णुः

प्रश्नोत्तर :-

  1. महाकायो न पर्वतः।
  2. दन्तैीन: शिलाभक्षी निर्जीवो बहुभाषकः ।
  3. सीतावियोगी न च रामचन्द्रः।
  4. मेघश्यामोऽस्मि नो कृष्णः।
  5. तत्रात्मानं हि पश्यन्ति खिन्नम्।
  6. वाल्मीकिर्यस्य गायकः ।
  7. चक्री त्रिशूली न हरो न विष्णु ।

प्रश्न 8. अधोलिखित पदानां बहुवचनं लिखत :-

एकवचनम् – बहुवचनम्

प्रश्नोत्तर :-

  1. गच्छति – गच्छन्ति
  2. पश्यति – पश्यन्ति
  3. वदामि – वदामः
  4. भवसि – भवथ
  5. तिष्ठामि – तिष्ठामः
  6. इच्छति – इच्छन्ति
  7. नमामि – नमामः

प्रश्न 9. विपरीतार्थकशब्दयोः सुमेलनं कुरुत :-

प्रश्नोत्तर :-

(क) खिन्नः( 3 ) प्रसन्नः
(ख) निर्जीव:(4) सजीव:
(ग) रुदन्ति(2) हसन्ति
(घ) आदिः(1) अन्तः
(ङ) कृष्णः(6) धवल:
(च) बहुभाषक:(5) अल्पभाषक:

प्रश्न 10. अधोलिखितानां शब्दानां लोट् लकारे रूपं लिखत :-

  1. रघुवीरः
  2. शीला
  3. राजीवः
  4. अनीता
  5. जावेदः
  6. सुरेशः
  7. वीरभद्रः
  8. राजेन्द्रः
  9. तनवीरः
  10. रमेशः ।
  • पुस्तकम् – लता
  • वस्त्रम् – रणधीरः
  • लेखनी – रुणा
  • उपनेत्रम् – मुकेशः
  • गृहम् – शुभाङ्गी
  • (च) आम्राणि – आफताबः
  • घटी – बबीता
  • अङ्गुलीयकम्। – ललिता
  • घट: – मनोज:

प्रश्न 11. उपरि केषाञ्चित् वस्तूनां नामानि सन्ति । पार्वे तेषां स्वामिनः अपि निर्दिष्टाः । उदाहरणानुसारं किं कस्य इति निर्दिशत ।

यथा-

Other Chapter Solutions
Chapter 1 Solutions – मंगलम्
Chapter 2 Solutions – संघे शक्तिः
Chapter 3 Solutions – अस्माकं देश:
Chapter 4 Solutions – प्रहेलिकाः
Chapter 5 Solutions – सामाजिकं कार्यम्
Chapter 6 Solutions – रघुदासस्य लोकबुद्धिः
Chapter 7 Solutions – प्राचीनाः विश्वविद्यालयः
Chapter 8 Solutions – नीति श्लोका:
Chapter 9 Solutions – संकल्प वीर: दशरथ माँझी
Chapter 10 Solutions – गुरु-शिष्य-संवाद:
Chapter 11 Solutions – विज्ञानस्य उपकरणानि
Chapter 12 Solutions – सदाचार:
Chapter 13 Solutions – रविषष्टि-व्रतोत्सवः
Chapter 14 Solutions – कृषिगीतम्

Leave a Comment

WhatsApp Icon
X Icon