UP Board Class 6 Sanskrit Chapter 8 Solutions – शङ्कराचार्यः

Are you searching for the free solutions of UP Board class 6 Sanskrit chapter 8? Get our expert written guide on chapter 8 – “शङ्कराचार्यः” here. This gives you accurate and precise answers for all questions.

UP Board Class 6 Sanskrit Chapter 8

UP Board Class 6 Sanskrit Chapter 8 Solutions

SubjectSanskrit
Class6th
Chapter8. शङ्कराचार्यः
BoardUP Board

प्रश्न 1. उच्चारणं कुरुत

उत्तर – विद्यार्थी शिक्षक की सहायता से स्वयं करें।

प्रश्न 2. यथायोग्यं योजयत (मिलान करके)

उत्तर –

मातरम्अवदत्
भाष्यम्अलिखत्
ज्ञानम्प्राप्नोत्
प्रचारम्अकरोत्
जन्मअलभत्
नदीम्अगच्छत्

प्रश्न 3. एकपदेन उत्तरत

(क) कालडीग्रामः कस्मिन् राज्ये अस्ति?

उत्तर – केरलराज्ये।

(ख) शङ्करस्य पिता कदा दिवंगतः?

उत्तर – बाल्यकाले।

(ग) माता पुत्रं केन गृहीतम् अपश्यतु?

उत्तर – मकरेण।

(घ) शङ्करः कस्य पर्यटनं कृत्वा काशीं प्राप्तवान्?

उत्तर – सम्पूर्ण देशस्य ।

(ङ) सम्पूर्णभारतवर्षे शङ्करः कस्य प्रचारम् अकरोतु?

उत्तर – सनातन धर्मस्य

प्रश्न 4. सन्धि–विच्छेद कृत्वा सन्धि-नाम लिखत (लिखकर)

प्रश्न 5. वाक्यानि रचयत (करके) –

उत्तर –

पूर्णानदीतीरे – पूर्णानदीतीरे एकः ग्रामः अस्ति।
शङ्करस्य – शङ्करस्य माता आर्याम्बा आसीत् ।।
सन्यासाय – शङ्करः सन्यासाय मातरं न्यवेदयत् ।
धर्मरक्षार्थम् – धर्मरक्षार्थम् श्री शङ्करः मठान संस्थापयत।

प्रश्न 6. रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

यथा – शङ्करस्य पितुः शिवगुरुः आसीत्। शङकरस्य पितुः कः आसीत्?
(क) आचार्यशङ्करः बाल्यकालादेव प्रतिभासम्पन्नः आसीत् ।।
आचार्यशङ्करः बाल्यकालादेव कीदृशः आसीतू? ।
(ख) मातुः अनुमतिं लध्वा शङ्करः गृहात निरगच्छत् ।
मातुः किं लब्ध्वा शङ्करः गृहात् निरगच्छतु? ।
(ग) धर्मरक्षार्थं देशस्य चतुर्दिक्षु चतुरः मठान् संस्थापितवान् ।।
धर्मरक्षार्थं कस्य चतुर्दिक्षु चतुरः मठाने संस्थापितवान्?

प्रश्न 7. अद्योलिखितानि वाक्यानि घटनाक्रमेण पुस्तिकायां लिखत (करके) –

(क) 788 तमे वर्ष शङ्कराचर्यस्य जन्म अभवत्। ।
(ख) अष्टवर्षीयः सः ओंकारेश्वरक्षेत्रे आचार्यगोविन्दात् ज्ञानं प्राप्तवान् ।
(ग) द्वाद्वशवर्षीयः शंङ्करः सम्पूर्णदेशस्य पर्यटनं कृत्वा काश प्राप्तवान् ।
(घ) केवलं द्वात्रिंशे एव वयसि शङ्कराचार्यः ब्रह्भावम उपगतः।।

Other Chapter Solutions
Chapter 1 Solutions – पुनरावलोकनम्-1
Chapter 2 Solutions – पुनरावलोकनम्-2
Chapter 3 Solutions – अस्माकं परिवेशः
Chapter 4 Solutions – उद्बोधनम् (लोट्लकार-प्रयोगाः)
Chapter 5 Solutions – मम विद्यालयः (दीर्घसन्धिः गुणसन्धिश्च)
Chapter 6 Solutions – धरित्री रक्षत
Chapter 7 Solutions – विमानयानं रचयाम
Chapter 8 Solutions – शङ्कराचार्यः
Chapter 9 Solutions – नील-शृगालः
Chapter 10 Solutions – प्रहेलिकाः
Chapter 11 Solutions – गणतन्त्रदिवस-समारोहः
Chapter 12 Solutions – चन्द्रशेखर आजादः
Chapter 13 Solutions – काकः
Chapter 14 Solutions – रक्षाबन्धनम्
Chapter 15 Solutions – नीतिश्लोकाः
Chapter 16 Solutions – अहिंसायाः जयः
Chapter 17 Solutions – प्रयाण-गीतम्

Leave a Comment

WhatsApp Icon
X Icon