UP Board Class 6 Sanskrit Chapter 12 Solutions – चन्द्रशेखर आजादः

If you are facing difficulty with UP Board class 6 Sanskrit chapter 12, then get our free guide on this chapter here. It gives you the precise answers for all the exercise problems. You can use this to improve your understanding with the chapter.

UP Board Class 6 Sanskrit Chapter 12

UP Board Class 6 Sanskrit Chapter 12 Solutions

SubjectSanskrit
Class6th
Chapter12. चन्द्रशेखर आजादः
BoardUP Board

प्रश्न 1. उच्चारणं कुरुत पुस्तिकायां च लिखत

उत्तर – विद्यार्थी शिक्षक की सहायता से स्वयं करें।

प्रश्न 2. एकपदेन उत्तरत

(क) आजादस्य पूर्ण नाम किम्?

उत्तर – चन्द्रशेखरः आजादः।

(ख) कस्य स्वागतस्य बहिष्कारायः जनाःनिश्चयम् अकुर्वन्?

उत्तर – साइमनस्य।

(ग) वेत्रप्रहारकाले आजादः किम् उद्घोषयतृ?

उत्तर – चन्द्रशेखर आजादः ।

(घ) अल्फ्रेड वाटिका कस्मिन् नगरे अस्ति?

उत्तर – प्रयागनगरे।

प्रश्न 3. एकवाक्येन उत्तरत-

(क) कदा वयोवृद्धं लाला लाजपतरायं गौराङ्गाः अताडयन्?

उत्तर– साइमनसमितेः बहिष्कारकाले वयो वृद्धं लाला लाजपतरायं गौराङ्गा अताडयन् ।

(ख) कस्य प्राङ्गणे आजादः बहिष्कारान्दोलनं समचालयत?

उत्तर– वाराणस्यां क्वींसकालेज इति नाम्ना संस्कृत विद्यालयस्य प्राङ्गण आजादः बहिष्कारान्दोलनं समचालयत् ।

(ग) लाला लाजपतरायस्य मृत्योः मुख्यंः कारणं सैन्डर्स नामानम् गौरा के अमीरयन्।।

उत्तर– आजादः, भगतसिंहः, शिवरामः राजगुरुः, जयगोपालश्य-इमे सर्वे लाला लाजपतरायस्य मृत्यो मुख्यं कारणं गौराडूगं सैन्डर्स-नामानम् अमारयन्।।

(घ) “कस्तव पिता?” इति प्रश्नस्य उत्तरं किम् अयच्छत्?

उत्तर– “कस्तव पिता?” इति प्रश्नस्य उत्तरं अयच्छत् “स्वाभिमानः!”

प्रश्न 4. अधोलिखित-क्रियापदानां लिखत (लिखकर)-

क्रियापदम् लकारः
पठन्ति लर्ट
आसीत् लड्
गच्छेत । विधिलिङ्
अभवत् । लङ्

प्रश्न 5. उदाहरणानुसारं लकारपरिवर्तनं कुरुत (परिवर्तन करके) –

उत्तर-

ललकारः लट्लकारः
अयच्छतु। यच्छति
अशृणोत् शृणोत्
आगच्छत् । आगच्छति
अमारयन्। मारयन्ति

प्रश्न 6. संस्कृतभाषायाम् अनुवादं कुरुत

(क) स्वतंत्रता दिवस पन्द्रह अगस्त को मनाया जाता है।

अनुवाद – स्वतंत्रता दिवसं पचदश अगस्ते आयोजयति।।

(ख) स्वतंत्रता संग्राम में अनेक राष्ट्रभक्तों ने प्राणों की आहुति दी।

अनुवाद – स्वतंत्रता संग्रामे अनेके राष्ट्रभक्ताः प्राणोत्सर्ग कृतवान् ।

(ग) चन्द्रशेखर आजाद संस्कृत विषय के छात्र थे।

अनुवाद – चन्द्रशेखर आजादः संस्कृत विषयस्य छात्रः आसीत्।।

(घ) हमारा देश पन्द्रह अगस्त, सन् 1947 ई० को स्वतंत्र हुआ।

अनुवाद – अस्माकं देशः 15 (पञ्चदश) अगस्त, 1947 ईसवी वर्षे स्वतन्त्रः अभवत् ।

(ङ) देश में संविधान 26 जनवरी, सन् 1950 ई० को लागू किया गया।

अनुवाद – देशे 26 जनवरी, 1950 इसवीये वर्षे संविधानम् आरब्धयत् ।

प्रश्न 7. सुमेलनं कुरुत (सुमेलित करके)

(क) गणतन्त्र दिवसः जनवरी मासस्य षडूविंशदिनाङ्के
(ख) स्वतंत्रता दिवसः अगस्त मासस्य पञ्चदशदिनाङ्के
(ग) महात्मागान्धी जन्मदिवसः अक्टूबर मासस्य द्वितीयदिनाङ्के
(घ) झण्डा दिवसः दिसम्बर मासस्य सप्तदिनाङ्के

Other Chapter Solutions
Chapter 1 Solutions – पुनरावलोकनम्-1
Chapter 2 Solutions – पुनरावलोकनम्-2
Chapter 3 Solutions – अस्माकं परिवेशः
Chapter 4 Solutions – उद्बोधनम् (लोट्लकार-प्रयोगाः)
Chapter 5 Solutions – मम विद्यालयः (दीर्घसन्धिः गुणसन्धिश्च)
Chapter 6 Solutions – धरित्री रक्षत
Chapter 7 Solutions – विमानयानं रचयाम
Chapter 8 Solutions – शङ्कराचार्यः
Chapter 9 Solutions – नील-शृगालः
Chapter 10 Solutions – प्रहेलिकाः
Chapter 11 Solutions – गणतन्त्रदिवस-समारोहः
Chapter 12 Solutions – चन्द्रशेखर आजादः
Chapter 13 Solutions – काकः
Chapter 14 Solutions – रक्षाबन्धनम्
Chapter 15 Solutions – नीतिश्लोकाः
Chapter 16 Solutions – अहिंसायाः जयः
Chapter 17 Solutions – प्रयाण-गीतम्

Leave a Comment

WhatsApp Icon
X Icon