UP Board class 6 Sanskrit chapter 11 written solutions are available on this page. Students can get our solutions to improve the self studies and understanding with the chapter 11 – “गणतन्त्रदिवस-समारोहः”.

UP Board Class 6 Sanskrit Chapter 11 Solutions
Subject | Sanskrit |
Class | 6th |
Chapter | 11. गणतन्त्रदिवस-समारोहः |
Board | UP Board |
प्रश्न 1. उच्चारणं कुरुत
उत्तर – विद्यार्थी शिक्षक की सहायता से स्वयं करें।
प्रश्न 2. एकपदेन उत्तरत
(क) गणतन्त्रदिवसस्य समारोहः कदा भवति?
उत्तर – उत्तर – 26-01 दिनाङ्के।
(ख) गणतन्त्रदिवसे कः राष्ट्र सम्बोधयति?
उत्तर – राष्ट्रपति ।।
(ग) अस्माकं देशस्य राजधानी का अस्ति?
उत्तर – दिल्ली नगरी।
प्रश्न 3. एकवाक्येन उत्तरत
(क) गणतन्त्रदिवसस्य समारोहः किमर्थं भवति?
उत्तर– गणतन्त्रदिवसस्य समारोहः स्वाधीन भारतस्य स्वकीयं नवीनं संविधानं आरब्धमार्थं भवति ।
(ख) गणतन्त्र दिवससमारोहस्य आरम्भः कदा अभवत्?
उत्तर– गणतन्त्र दिवससमारोहस्य आरम्भः 26-1-50 इसवीये वर्षे अभवत्।
(ग) गणतंत्र-दिवसे किं-किं भवति?
उत्तर– गणतन्त्र दिवसे भारतद्वारम् इति स्थाने राष्ट्रपतिः राष्ट्र सम्बोधयिष्यति। तदनन्तरं भारतीय सैनिकाः विभिन्नेषु समूहेषु तस्य सम्मुखम् आगत्य तस्याभिनन्दन करिष्यन्ति।
प्रश्न 4. मजूषातः उचित पदानि चित्वा रिक्तस्थानानि पूरयत (पूर्ति करके)
यथा– अहम् ह्यः गीताम् अपठम् ।।
(क) त्वम् श्वः कुत्र गमिष्यसि?
(ख) अद्य गणतन्त्र दिवसस्य उत्सवः अस्ति।
(ग) अधुना देशः स्वतन्त्रः (स्वाधीनः) अस्ति।
प्रश्न 5. अधोलिखित क्रियापदानां धातुं लकारं पुरुषं वचनं च लिखत (लिखकर)

प्रश्न 6. चित्र-निर्माण कुरुत
राष्ट्रियध्वजः, राष्ट्रिय पक्षी, राष्ट्रियपुष्पम्।।
उत्तर– छात्र स्वयं करें।
प्रश्न 7. अधोलिखत पदानि प्रयुज्य वाक्यरचनां कुरुत
यथा –
समारोहः – श्वः गणतंत्रदिवसस्य समारोहः भविष्यति।
अध्यापकः – अध्यापकः विद्यालयं गच्छति।
ध्वजारोहणम् – प्राचार्यः ध्वजारोहणं करिष्यति।
भारतीयाः – भारतीयाः श्वः दिल्लीनगरं गमिष्यन्ति।।