UP Board Class 6 Sanskrit Chapter 3 Solutions – अस्माकं परिवेशः

If you are facing difficulty with UP Board class 6 Sanskrit chapter 3, then get our free guide on this chapter here. It helps you with the question and answers of chapter 2 – “अस्माकं परिवेशः” and gives you better understanding of the chapter.

UP Board Class 6 Sanskrit Chapter 3

UP Board Class 6 Sanskrit Chapter 3 Solutions

SubjectSanskrit
Class6th
Chapter3. अस्माकं परिवेशः
BoardUP Board

प्रश्न 1. उच्चारणं कुरुत

उत्तर – छात्र अपने अध्यापक की सहायता से स्वयं करे।

प्रश्न 2. एकपदेन उत्तरत

(क) बालकाः केन क्रीडन्ति? ।
उत्तर – कन्दुकेन

(ख) छात्राः किमर्थं विद्यालयं गच्छन्ति?
उत्तर – पठनाय।

(ग) फलानि केभ्यः पतन्ति।
उत्तर – वृक्षेभ्यः।।

(घ) प्रातः कस्य प्रकाशः भवति?
उत्तर – सूर्यस्य।

(ङ) भ्रमराः कुत्र गुञ्जन्ति?
उत्तर – कमलेषु ।

प्रश्न 3. मजूषातः पदानि चित्वा वाक्यानि पूरयत (पूर्ति करके)

उत्तर –

(क) वयं बालकान् नेत्राभ्याम् पश्यामः।
(ख) विद्यालयाः शिक्षायै भवन्ति।
(ग) उपवनरक्षकः कूपात जलम् आनयति।
(घ) भ्रमराः कुसुमानां उपरि गुजन्ति।
(ङ) खगाः वृक्षेषु निवसन्ति।

प्रश्न 4. विभक्ति वचनं च लिखत

प्रश्न 5. कोष्ठकातृ उचित पदानि चित्वा वाक्यानि पूरयत

(क) वयं नेत्राभ्याम चित्राणि पश्यामः (नेत्राभ्याम्/नेत्रेण)
(ख) ते शिक्षायै विद्यालयं गच्छन्ति। (शिक्षाभ्यः/शिक्षायै)।
(ग) जनाः गृहातू आपणं आगच्छन्ति (गृहेण/गृहातू) ।
(घ) भ्रमराः पुष्पाणाम् उपरि गुन्जन्ति। (पुष्पेभ्यः/पुष्पाणाम्)
(ङ) वृक्षेषु पक्वानि फलानि सन्ति। (वृक्षेषु/वृक्षेण)

प्रश्न 6. रेखांकितशबदानाम् विलोमं मंजूषायां लिखत

यथा– अत्र बालकाः दुःखेन धावन्ति।। सुखेन

उत्तर-

(क) बालिकाः अपि उत्साहेन क्रीडन्ति। अनुत्साहेन ।
(ख) बालकः मुन्दस्वरेण गीतं गायति। तीव्र स्वरेण
(ग) प्रातःकाले वयं उद्यानं गच्छामः। सायंकाले

प्रश्न 7. चक्रात पदानि आदाय पठ्धातोः उचित प्रयोगं कृत्वा वाक्यानि रचयत

उत्तर-

(क) अहम् प्रतिदिन पठामि।
(ख) वयम् गीताम् पठामः।
(ग) जहीरः मित्रैः सह पठति।
(घ) त्वम् किम् पठसि।
(ङ) यूयं विद्यालये पठथ।
(च) ते श्लोकस्य अर्थं पठन्ति।
(छ) वयम् अध्यापकात् पठामः।।
(ज) आवाम् ज्ञानाय पठावः।

Other Chapter Solutions
Chapter 1 Solutions – पुनरावलोकनम्-1
Chapter 2 Solutions – पुनरावलोकनम्-2
Chapter 3 Solutions – अस्माकं परिवेशः
Chapter 4 Solutions – उद्बोधनम् (लोट्लकार-प्रयोगाः)
Chapter 5 Solutions – मम विद्यालयः (दीर्घसन्धिः गुणसन्धिश्च)
Chapter 6 Solutions – धरित्री रक्षत
Chapter 7 Solutions – विमानयानं रचयाम
Chapter 8 Solutions – शङ्कराचार्यः
Chapter 9 Solutions – नील-शृगालः
Chapter 10 Solutions – प्रहेलिकाः
Chapter 11 Solutions – गणतन्त्रदिवस-समारोहः
Chapter 12 Solutions – चन्द्रशेखर आजादः
Chapter 13 Solutions – काकः
Chapter 14 Solutions – रक्षाबन्धनम्
Chapter 15 Solutions – नीतिश्लोकाः
Chapter 16 Solutions – अहिंसायाः जयः
Chapter 17 Solutions – प्रयाण-गीतम्

Leave a Comment

WhatsApp Icon
X Icon