UP Board class 6 Sanskrit chapter 14 – “रक्षाबन्धनम्” solutions are available here. Using this guide, you can answer all the questions and remove all your doubts with the chapter.

UP Board Class 6 Sanskrit Chapter 14 Solutions
Subject | Sanskrit |
Class | 6th |
Chapter | 14. रक्षाबन्धनम् |
Board | UP Board |
प्रश्न 1. उच्चारणं कुरुत –
उत्तर – विद्यार्थी स्वयं करें।
प्रश्न 2. एकपदेन उत्तरत
(क) रक्षाबन्धन पर्व श्रावणमासस्य कस्यां तिथौ भवति?
उत्तर : पूर्णिमायां।
(ख) श्रावणीपर्वणि हिन्दुजनाः केषां पूजनं कुर्वन्ति?
उत्तर : सप्तर्षीणाम्।
(ग) भगिन्यः स्वानुजानाम् अग्रजानाञ्च दक्षिणहस्तेषु कानि बघ्नन्ति?
उत्तर : रक्षासूत्राणिं।
(घ) हिन्दूराज्ञी कर्मवती कस्य पाश्र्वे रक्षासूत्रं प्रेषितवती?
उत्तर : हुमायूँशासकस्यपावें।
प्रश्न 3. एकवाक्येन उत्तरत –
(क) हुमायूँ सम्राट् रक्षासूत्रं स्वीकृत्य किम् अकरोत?
उत्तर :- हुमायूँ सम्राट् रक्षासूत्रं स्वीकृत्य कर्मवत्यः सम्मानरक्षाम् अकरोत्
(ख) रक्षाबन्धन दिवसे एव कस्य संस्कारस्य विधानमस्ति?
उत्तर :- रक्षाबन्धन दिवसे एव उपाकर्म संस्कारस्यापि विधानमस्ति।
(ग) भारतशासनेन अयं दिवसः केन रूपेणोदृघोषितः?
उत्तर :- भारतशासनेन अयं दिवसः ‘संस्कृतदिवसः’ रूपेणोद्घोषितः अस्ति।
(घ) रक्षाबन्धनदिवसे कस्याः भाषायाः दिवसो भवति?
उत्तर :- रक्षाबन्धनदिवसे संस्कृतभाषायाः दिवसोः भवति।
प्रश्न 4. ‘क’ स्तम्भम् ‘ख’ स्तम्भेन योजयत (मिलान करके) –

प्रश्न 5. अधोलिखित-क्रियापदानाम् धातुम् लकारम्, पुरुषम्, वचनं च लिखत (लिखकर) –

प्रश्न 6. अथोलिखितपदानां विभक्तिं वचनं लिखत (लिखकर) –

प्रश्न 7. प्रतीकचिह्नानाम् आधारे पर्वणां नामानि तत्सम्बधी द्वे द्वे वाक्ये च लिखत (लिखकर) –
उत्तर :- विद्यार्थी स्वयं करें