UP Board Class 6 Sanskrit Chapter 14 Solutions – रक्षाबन्धनम्

UP Board class 6 Sanskrit chapter 14 – “रक्षाबन्धनम्” solutions are available here. Using this guide, you can answer all the questions and remove all your doubts with the chapter.

UP Board Class 6 Sanskrit Chapter 14

UP Board Class 6 Sanskrit Chapter 14 Solutions

SubjectSanskrit
Class6th
Chapter14. रक्षाबन्धनम्
BoardUP Board

प्रश्न 1. उच्चारणं कुरुत –

उत्तर – विद्यार्थी स्वयं करें।

प्रश्न 2. एकपदेन उत्तरत

(क) रक्षाबन्धन पर्व श्रावणमासस्य कस्यां तिथौ भवति?

उत्तर : पूर्णिमायां।

(ख) श्रावणीपर्वणि हिन्दुजनाः केषां पूजनं कुर्वन्ति?

उत्तर : सप्तर्षीणाम्।

(ग) भगिन्यः स्वानुजानाम् अग्रजानाञ्च दक्षिणहस्तेषु कानि बघ्नन्ति?

उत्तर : रक्षासूत्राणिं।

(घ) हिन्दूराज्ञी कर्मवती कस्य पाश्र्वे रक्षासूत्रं प्रेषितवती?

उत्तर : हुमायूँशासकस्यपावें।

प्रश्न 3. एकवाक्येन उत्तरत –

(क) हुमायूँ सम्राट् रक्षासूत्रं स्वीकृत्य किम् अकरोत?

उत्तर :- हुमायूँ सम्राट् रक्षासूत्रं स्वीकृत्य कर्मवत्यः सम्मानरक्षाम् अकरोत्

(ख) रक्षाबन्धन दिवसे एव कस्य संस्कारस्य विधानमस्ति?

उत्तर :- रक्षाबन्धन दिवसे एव उपाकर्म संस्कारस्यापि विधानमस्ति।

(ग) भारतशासनेन अयं दिवसः केन रूपेणोदृघोषितः?

उत्तर :- भारतशासनेन अयं दिवसः ‘संस्कृतदिवसः’ रूपेणोद्घोषितः अस्ति।

(घ) रक्षाबन्धनदिवसे कस्याः भाषायाः दिवसो भवति?

उत्तर :- रक्षाबन्धनदिवसे संस्कृतभाषायाः दिवसोः भवति।

प्रश्न 4. ‘क’ स्तम्भम् ‘ख’ स्तम्भेन योजयत (मिलान करके) –

प्रश्न 5. अधोलिखित-क्रियापदानाम् धातुम् लकारम्, पुरुषम्, वचनं च लिखत (लिखकर) –

प्रश्न 6. अथोलिखितपदानां विभक्तिं वचनं लिखत (लिखकर) –

प्रश्न 7. प्रतीकचिह्नानाम् आधारे पर्वणां नामानि तत्सम्बधी द्वे द्वे वाक्ये च लिखत (लिखकर) –

उत्तर :- विद्यार्थी स्वयं करें

Other Chapter Solutions
Chapter 1 Solutions – पुनरावलोकनम्-1
Chapter 2 Solutions – पुनरावलोकनम्-2
Chapter 3 Solutions – अस्माकं परिवेशः
Chapter 4 Solutions – उद्बोधनम् (लोट्लकार-प्रयोगाः)
Chapter 5 Solutions – मम विद्यालयः (दीर्घसन्धिः गुणसन्धिश्च)
Chapter 6 Solutions – धरित्री रक्षत
Chapter 7 Solutions – विमानयानं रचयाम
Chapter 8 Solutions – शङ्कराचार्यः
Chapter 9 Solutions – नील-शृगालः
Chapter 10 Solutions – प्रहेलिकाः
Chapter 11 Solutions – गणतन्त्रदिवस-समारोहः
Chapter 12 Solutions – चन्द्रशेखर आजादः
Chapter 13 Solutions – काकः
Chapter 14 Solutions – रक्षाबन्धनम्
Chapter 15 Solutions – नीतिश्लोकाः
Chapter 16 Solutions – अहिंसायाः जयः
Chapter 17 Solutions – प्रयाण-गीतम्

Leave a Comment

WhatsApp Icon
X Icon