UP Board Class 6 Sanskrit Chapter 15 Solutions – नीतिश्लोकाः

UP Board class 6 Sanskrit chapter 15 solutions have been presented here for free. All the answers given below are written by the subject experts. It helps you to remove your doubts with chapter 15 – “नीतिश्लोकाः’

UP Board Class 6 Sanskrit Chapter 15

UP Board Class 6 Sanskrit Chapter 15 Solutions

SubjectSanskrit
Class6th
Chapter15. नीतिश्लोकाः
BoardUP Board

प्रश्न 1. उच्चारणं कुरुत पुस्तिकायां च लिखत –

उत्तर – विद्यार्थी स्वयं करें।

प्रश्न 2. एकपदेन उत्तरत –

(क) अनृतं केन जयेत?

उत्तर :- सत्येन

(ख) पिपीलकः कति दूरं गच्छन याति?

उत्तर :- भोजनानांशतानि

(ग) भोजनान्ते किं पिबेतू?

उत्तर :- तक्रम्

(घ) न्याय्यात् पथः पदं के न प्रविचलन्ति?

उत्तर :- धीरा

प्रश्न 3. ‘क’ स्तम्भं ‘ख’ स्तम्भेन योजयत (मिलान करके) –

प्रश्न 4. पाठे आगतानि विधिलिङ्/लोट्लकारस्य रूपाणि चित्वा लिखत (लिखकर) –

यथा – जयेत्, पिबेत्, सामाविशतु, गच्छतु।

प्रश्न 5. संस्कृतभाषायाम् अनुवादं कुरुत –

प्रश्न 6. पाठातू वाक्यानि पूरयत –

(क) गच्छन् पिपीलिको याति योजनानां शतान्यपि।
अगच्छन् वैनतेयपि पदमेकं न गच्छति।

(ख) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु।
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यातू पथः प्रविचलन्ति पदं न धीराः ।।

प्रश्न 7. विलोम-पदानि लिखत (लिखकर) –

यथा –

  • क्रोधेन – अक्रोधेन,
  • साधु – असाधु,
  • सत्यम् – असत्यम्
  • भयम् – अभयम्
  • दिनान्ते – निशान्ते
Other Chapter Solutions
Chapter 1 Solutions – पुनरावलोकनम्-1
Chapter 2 Solutions – पुनरावलोकनम्-2
Chapter 3 Solutions – अस्माकं परिवेशः
Chapter 4 Solutions – उद्बोधनम् (लोट्लकार-प्रयोगाः)
Chapter 5 Solutions – मम विद्यालयः (दीर्घसन्धिः गुणसन्धिश्च)
Chapter 6 Solutions – धरित्री रक्षत
Chapter 7 Solutions – विमानयानं रचयाम
Chapter 8 Solutions – शङ्कराचार्यः
Chapter 9 Solutions – नील-शृगालः
Chapter 10 Solutions – प्रहेलिकाः
Chapter 11 Solutions – गणतन्त्रदिवस-समारोहः
Chapter 12 Solutions – चन्द्रशेखर आजादः
Chapter 13 Solutions – काकः
Chapter 14 Solutions – रक्षाबन्धनम्
Chapter 15 Solutions – नीतिश्लोकाः
Chapter 16 Solutions – अहिंसायाः जयः
Chapter 17 Solutions – प्रयाण-गीतम्

Leave a Comment

WhatsApp Icon
X Icon