Free Bihar Board Class 6 Sanskrit Chapter 14 Solutions is available here. You will get complete questions and answers of chapter 14 – “माघवस्य प्रियम् अङ्गम्”, from the new Sanskrit Book दीपकम् (Deepakam). This follows the updated syllabus of Bihar Board.
“माधवस्य प्रियम् अङ्गम्” नामक यह पाठ एक रचनात्मक कहानी है जिसमें माधव नाम का एक लड़का अपने पसंदीदा अंग – अपने हाथों – के बारे में बताता है। वह बताता है कि उसे अपने हाथ क्यों पसंद हैं और वह उनके द्वारा क्या-क्या कर सकता है। इस पाठ से छात्र मानव शरीर के अंगों से संबंधित शब्द और उनके कार्य सीखेंगे। साथ ही, यह पाठ अपनी शारीरिक क्षमताओं के लिए कृतज्ञता का भाव भी सिखाता है। “माधवस्य प्रियम् अङ्गम्” पाठ के प्रश्न और उत्तर नीचे दिए गए हैं।

Bihar Board Class 6 Sanskrit Chapter 14 Solutions
| Class | 6 |
| Subject | Sanskrit (दीपकम्) |
| Chapter | 14. माघवस्य प्रियम् अङ्गम् |
| Board | Bihar Board |
वयम् अभ्यासं कुर्मः
१. चित्रं दृष्ट्वा अङ्गस्य नाम लिखन्तु ।
उत्तरम्:

२. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारम् अङ्गस्य कार्यं लिखन्तु ।
(दिए गए क्रियापदों में से उपयुक्त क्रिया को चुनकर अंग का कार्य लिखना है।)
यथा – नयनं – पश्यति
(क) मुखम् – ………. (चलति, हसति वदति)
उत्तरम्: मुखम् – वदति (मुख – बोलता है।)
(ख) पादः – ……….. (लिखति, चलति पश्यति)
उत्तरम्: पादः – चलति (पैर – चलता है।)
(ग) कर्णः – ……….. (हसति वदति, शृणोति)
उत्तरम्: कर्णः – शृणोति (कान – सुनता है।)
(घ) नासिका – ……….. (आघ्राणं करोति, नृत्यति धावति)
उत्तरम्: नासिका – आघ्राणं करोति (नाक – सूंघता है।)
(ङ) जिह्वा – ………… (धावनं करोति, आस्वादनं करोति, पश्यति)
उत्तरम्: जिह्वा – आस्वादनं करोति (जीभ – स्वाद लेती है।)
३. कोष्ठकात् समुचितां संख्यां चित्वा रिक्तस्थानं पूरयन्तु। (संख्या चुनकर रिक्त स्थान भरने हैं।)
(क) मम …………. शिरः अस्ति । (एकम् अनेकं चत्वारि )
उत्तरम्: मम एकम् शिरः अस्ति । (मेरे पास एक सिर है।)
(ख) मम …….. पादौ स्तः । (त्रयः, द्वौ, पञ्च)
उत्तरम्: मम द्वौ पादौ स्तः । (मेरे पास दो पैर हैं।)
(ग) मम ……. केशाः सन्ति । (दश, अष्ट, बहव:)
उत्तरम्: मम बहवः केशाः सन्ति । (मेरे पास बहुत सारे बाल हैं।)
(घ) मम ……….. दन्ताः सन्ति । (चत्वारः, अष्टाविंशतिः, द्वात्रिंशत् )
उत्तरम्: मम अष्टाविंशतिः दन्ताः सन्ति । (मेरे पास अठाईस दांत हैं।)
(ङ) मम हस्तयोः …….. अङ्गुल्यः सन्ति । (अष्ट, दश, पञ्चदश )
उत्तरम्: मम हस्तयो: दश अङ्गुल्यः सन्ति । (मेरे हाथों में दस उंगलियाँ हैं।)
४. कोष्ठकात् समुचितं क्रियापदं चित्वा उदाहरणानुसारं शरीराङ्गस्य नाम लिखन्तु ।
(क्रियापद से अंग का नाम लिखना है।)
यथा- नयनम्।
पश्यति
(क) शृणोति – …………। (गुल्फ : चिबुकम् कर्ण:)
उत्तरम्: शृणोति – कर्णः । (सुनता है – कान।)
(ख) धावति – ………..। (पादद्वयम्, हस्तद्वयम्, नयनद्वयम् )
उत्तरम्: धावति – पादद्वयम् । (दौड़ता है – दोनों पैर।)
(ग) नमति – ………. । (शिर:, कूर्पर:, जङ्घा)
उत्तरम्: नमति – शिरः । (झुकता है – सिर।)
(घ) सूचयति – ………. । (अङ्गुली, नख:, चरण:)
उत्तरम्: सूचयति – अंगुली । (इशारा करता है – उंगली।)
(ङ) लिखति – ………… । (हस्त:, मणिबन्ध:, कटि:)
उत्तरम्: लिखति – हस्तः । (लिखता है – हाथ।)
5. पट्टिकातः शब्दान् चित्वा यथायोग्यं गणेषु लिखन्तु ।
(यह स्पष्ट नहीं है, कृपया इसे स्पष्ट करें।)

६. कोष्ठकात् समुचितं पदं चिन्वा वाक्यानि ‘रचयन्तु।
(रिक्त स्थान भरकर वाक्य बनाना है।)
(क) अहं ………… गायनं करोमि । (पादेन, नासिकया, मुखेन)
उत्तरम्: अहं मुखेन गायनं करोमि । (मैं मुँह से गाता हूँ।)
(ख) अहं ……….. धावनं करोमि । (पादाभ्यां, ललाटेन, कूर्परेण)
उत्तरम्: अहं पादाभ्यां धावनं करोमि । (मैं पैरों से दौड़ता हूँ।)
(ग) अहं ……….. आघ्राणं करोमि । (नखै:, नासिकया, चरणेन)
उत्तरम्: अहं नासिकया आघ्राणं करोमि । (मैं नाक से सूंघता हूँ।)
(घ) अहं ……….. श्रवणं करोमि । (कर्णाभ्याम्, नासिकया, अङ्गुष्ठैः)
उत्तरम्: अहं कर्णाभ्याम् श्रवणं करोमि । (मैं कानों से सुनता हूँ।)
(ङ) अहं ………. भोजनं करोमि । (मुखेन पादेन, नासिकया)
उत्तरम्: अहं मुखेन भोजनं करोमि । (मैं मुँह से खाता हूँ।)
७. पट्टिकातः समुचितं शरीराङ्गं चित्वा भगिनी कुत्र किं धरति इति सूचयन्तु।
कण्ठे ललाटे नयनयोः ओष्ठयोः पादयोः कर्णयोः हस्तयोः वामहस्ते अङ्गुल्यां नेत्रयोः
भगिनी ……….. पादुकाद्वयं धरति ।
उत्तरम्: भगिनी पादयोः पादुकाद्वयं धरति । (बहन अपने पैरों में जूते पहनती है।)
भगिनी ………… कङ्कणानि धरति।
उत्तरम्: भगिनी हस्तयोः कङ्कणानि धरति । (बहन अपने हाथों में कंगन पहनती है।)
भगिनी …………. मुद्रिका धरति ।
उत्तरम्: भगिनी अङगुल्यां मुद्रिकां धरति । (बहन अपनी उंगली में अंगूठी पहनती है।)
भगिनी ……….. घटीयन्त्रं धरति ।
उत्तरम्: भगिनी वामहस्ते घटीयन्त्रं धरति । (बहन अपने बाएँ हाथ में घड़ी पहनती है।)
भगिनी ……….. मालां धरति ।
उत्तरम्: भगिनी कण्ठे मालां धरति । (बहन अपने गले में माला पहनती है।)
भगिनी ………… कुण्डलद्वयं धरति ।
उत्तरम्: भगिनी कर्णयोः कुण्डलद्वयं धरति । (बहन अपने कानों में कुंडल पहनती है।)
भगिनी ……….. उपनेत्रं धरति ।
उत्तरम्: भगिनी नेत्रयोः उपनेत्रं धरति । (बहन अपनी आँखों पर चश्मा पहनती है।)
भगिनी ………. कुङ्कुमं धरति ।
उत्तरम्: भगिनी ललाटे कुङ्कुमं धरति । (बहन अपने माथे पर कुमकुम लगाती है।)
भगिनी ……… ओष्ठरागं धरति ।
उत्तरम्: भगिनी ओष्ठयोः ओष्ठरागं धरति । (बहन अपने होठों पर लिपस्टिक लगाती है।)
भगिनी ……….. कज्जलं धरति ।
उत्तरम्: भगिनी नयनयोः कज्जलं धरति । (बहन अपनी आँखों में काजल लगाती है।)
८. वाक्यं शुद्धम् अशुद्धं वा इति सूचयन्तु
(क) अहं कर्णाभ्यां भोजनं करोमि । (शुद्ध / अशुद्धम् )
(मैं कानों से खाना खाता हूँ।)
उत्तरम्: अशुद्धम्
(ख) अहं नासिकाद्वारा श्वासं स्वीकरोमि । (शुद्धम् / अशुद्धम्)
(मैं नाक से सांस लेता हूँ।)
उत्तरम्: शुद्धम्
(ग) अहम् अङ्गुष्ठैः गणनां करोमि । (शुद्धम् / अशुद्धम्)
(मैं अंगूठों से गिनती करता हूँ।)
उत्तरम्: शुद्धम्
(घ) अहं नयनाभ्यां श्रवणं करोमि । (शुद्धम् / अशुद्धम्)
(मैं आँखों से सुनता हूँ।)
उत्तरम्: अशुद्धम्
(ङ) अहं हस्तेन कार्यं करोमि । (शुद्धम् / अशुद्धम्)
(मैं हाथ से काम करता हूँ।)
उत्तरम्: शुद्धम्