Free Bihar Board Class 6 Sanskrit Chapter 10 Solutions is available here. You will get complete questions and answers of chapter 10 – “त्वम् आपणं गच्छ”, from the new Sanskrit Book दीपकम् (Deepakam). This follows the updated syllabus of Bihar Board.
त्वं आपणं गच्छ” अध्याय में बाजार जाने और खरीदारी करने से संबंधित संवाद और शब्दावली सिखाई गई है। इस अध्याय से विद्यार्थी रोजमर्रा के वस्तुओं के नाम, बाजार से जुड़े शब्द और खरीदारी के लिए उपयोगी वाक्यों को संस्कृत में सीखेंगे। इसमें आदेशात्मक वाक्यों का भी अभ्यास शामिल है, जैसे “तुम बाजार जाओ”। यह अध्याय व्यावहारिक संस्कृत का उपयोग करना सिखाता है और दैनिक जीवन की स्थितियों में भाषा का प्रयोग करने का अभ्यास कराता है। नीचे “त्वं आपणं गच्छ” अध्याय के प्रश्न और उत्तर दिए गए हैं।

Bihar Board Class 6 Sanskrit Chapter 10 Solutions
| Class | 6 |
| Subject | Sanskrit (दीपकम्) |
| Chapter | 10. त्वम् आपणं गच्छ |
| Board | Bihar Board |
वयम् अभ्यासं कुर्मः
१. पूर्वपृष्ठस्य कोष्ठके दत्तानि रूपाणि दृष्ट्वा रिक्तस्थानानि पूरयन्तु।
(पूर्वपृष्ठ के तालिका में दिए गए रूपों को देखकर खाली स्थानों को भरें।)
उत्तरम्:
| लिखतु | लिखताम् | लिखन्तु |
| लिख | लिखतम् | लिखत |
| लिखानि | लिखाव | लिखाम |
| क्रीडतु | क्रीडताम् | क्रीडन्तु |
| क्रीड | क्रीडनम् | क्रीडन |
| क्रीडानि | क्रीडाव | क्रीडाम |
२. निम्नलिखितेषु सुभाषितेषु लोट्लकारस्य क्रियापदानि चित्वा लिखन्तु ।
(निम्नलिखित सुभाषितों में से लोट्लकार (आदेशात्मक) के क्रियापदों को चुनकर लिखें)
(क) कालं वर्षतु पर्जन्यः पृथिवी सस्यशालिनी।
देशोऽयं क्षोभरहितः सज्जनाः सन्तु निर्भयाः ।।
……………. ………………
उतरम् – वर्षतु, सन्तु।
(ख) सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत ।।
………… ……….. ………
उत्तरम्: भवन्तु, सन्तु, पश्यन्तु ।
(ग) इमा आपः शिवाः सन्तु शुभाः स्वच्छाश्च निर्मलाः ।
पावना: शीतलाः सन्तु पूताः सूर्यस्य रश्मिभिः ||
……………. …………….
उत्तरम्: सन्तुः सन्तु!
(घ) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरं वा
न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ।।
उत्तरम्: निन्दन्तु, स्तुवन्तु, समाविशतु, गच्छतु अस्तु ।
३. उदाहरणानुगुणं लोट्लकारस्य रूपाणि लिखन्तु ।
उत्तरम्:
- पठति – पठतु
- खादति – खादतु
- क्रीडामि – क्रीडानि
- पश्यसि – पश्य
- हसति – हसतु
- नयसि – नय
- नृत्यति – नृत्यतु
- गच्छामि – गच्छानि
४. उदाहरणानुगुणं बहुवचनस्य रूपाणि लिखन्तु ।
उत्तरम्:
- उत्तिष्ठतु – उत्तिष्ठन्तु
- खादतु – खादन्तु
- आगच्छतु – आगच्छन्तु
- पठतु – पठन्तु
- उपविशतु – उपविशन्तु
- पततु – पतन्तु
- गच्छतु – गच्छन्तु
५. विद्यालयस्य वार्षिकोत्सवे के-के किं किं कुर्वन्ति इति सूचनारूपेण वाक्यानि पुनः लिखन्तु ।
(दशमकक्षा के छात्र वेदिका सजाते हैं।)
दशमकक्षाया: छात्राः वेदिकाम् अलङ्कुर्वन्तु ।
(क) प्रधानाध्यापक: वार्षिकं विवरणं पठति । (प्रधानाध्यापक: वार्षिक विवरण पढ़ते हैं।)
उत्तरम्: प्रधानाध्यापक: वार्षिकं विवरणं पठतु ।
(ख) बालिकाः नृत्यन्ति । (लड़कियाँ नृत्य करती हैं।)
उत्तरम्: बालिकाः नृत्यन्तु ।
(ग) यूयम् आसन्दान् स्थापयथ । (आप कुर्सियाँ लगाते हैं।)
उत्तरम्: यूयम् आसन्दान् स्थापयत ।
(घ) छात्रनायक : स्वागतं करोति । (छात्र नेता का स्वागत करता है।)
उत्तरम्: छात्रनायकः स्वागतं करोतु ।
(ङ) मम मित्रं धन्यवादं निवेदयति । (मेरा मित्र धन्यवाद व्यक्त करता है।)
उत्तरम्: मम मित्रं धन्यवादं निवेदयतु ।
(च) संस्कृत – शिक्षिका वेदिका सञ्चालयति । (संस्कृत शिक्षिका मंच संचालित करती हैं।)
उत्तरम्: संस्कृत – शिक्षिका वेदिकां संचालयतु।
(छ) कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्ति । (कार्यक्रम के बाद छात्र उठकर राष्ट्रगीत गाते हैं।)
उत्तरम्: कार्यक्रमानन्तरं छात्राः उत्थाय राष्ट्रगीतं गायन्तु।
६. परिच्छेदे पट्टिकातः उचितैः क्रियारूपैः रिक्तस्थानानि पूरयन्तु ।
उत्तरम्:
यदा अध्यापक : कक्षाम् आगच्छति तदा प्रथमं सर्वे उत्तिष्ठन्तु | उपचारवाक्येन तम् अभिवादयन्तु । यदा सः वदति तदा एव सर्वे उपविशन्तु। तस्य सूचनानुसारं पाठ पठन्तु । गृहपाठं लिखन्तु । परस्परं वार्तालापं न कुर्वन्तु । प्रश्नस्य उत्तरं वदन्तु । संशयं पृच्छन्तु । तस्य उपदेशं शृण्वन्तु । बहिः मा
गच्छन्तु ।
७. मार्गे सूचनादीपाः फलकानि च भवन्ति । तेषां चित्राणि दृष्ट्वा पट्टिकापदैः वाक्यानि रिक्तस्थानेषु लिखन्तु ।
उत्तरम्:

८. उदाहरणानुसारं क्रियापदस्य लोट्-लकाररूपैः वाक्यानि पूरयन्तु ।
यथा – छात्राः प्रातः शीघ्रम्उ त्तिष्ठन्तु । (उत् + तिष्ठ्)
(छात्र प्रातः शीघ्र उठें।)
(क) अम्ब! अहं क्रीडार्थं ……….। (गच्छ्)
(माँ! मैं खेलने जा रहा हूँ।)
उत्तरम्: अम्ब! अहं क्रीडार्थ गच्छानि ।
(ख) आगच्छन्तु वयं प्रार्थनागीतं ……..। (गाय्)
(आओ, हम प्रार्थना गीत गाएँ।)
उत्तरम्: आगच्छन्तु वयं प्रार्थनागीतं गायाम |
(ग) ज्वरः अस्ति । पुत्र! वृष्टौ न ………। (क्रीड्)
(बुखार है। पुत्र! बारिश में मत खेलो।)
उत्तरम्: ज्वरः अस्ति । पुत्र ! वृष्टौ न क्रीड ।
(घ) लते! भवती मम उपनेत्रम् ……… । (आ + नय्)
(लता! तुम मेरा चश्मा लाओ।)
उत्तरम्: लते! भवती मम उपनेत्रम् आनयतु ।
(ङ) आर्ये! अहम् अन्तः ……… । (प्रविश्)
(श्रीमतीजी! मैं अंदर आऊं।)
उत्तरम्: आर्ये! अहम् अन्तः प्रविशानि ।
(च) अहं पृच्छामि त्वम् उत्तरं ……… । (वद्)
(मैं पूछता हूँ, तुम उत्तर दो।)
उत्तरम्: अहं पृच्छामि त्वम् उत्तरं वद ।
(छ) यूयं शीघ्रं नगरम् ……… । (आ + गच्छ्)
(तुम लोग जल्दी से नगर आओ।)
उत्तरम्: यूयं शीघ्रं नगरम् आगच्छत ।
(ज) तात! वयं कदा चलचित्र ………? (पश्य्)
(पिताजी! हम कब फिल्म देखेंगे?)
उत्तरम्: तात! वयं कदा चलचित्रं पश्याम ।
९. चिह्नाति (? ! |, ) भावानुसारं वाक्ये योजयन्तु ।
यथा – राकेश ! कुत्र असि ? अत्र आगच्छ । (राकेश! कहाँ हो? यहाँ आओ।)
(क) पुत्र किं करोषि
उत्तरम्: पुत्र ! किं करोषि ? (पुत्र! तुम क्या कर रहे हो?)
(ख) क: श्लोकं वदति
उत्तरम्: क: श्लोकं वदति ? (कौन श्लोक पढ़ रहा है?)
(ग) भवान् तत्र तिष्ठतु
उत्तरम्: भवान् तत्र तिष्ठतु । (आप वहाँ खड़े रहें।)
(घ) आचार्यः कदा आगच्छति
उत्तरम्: आचार्यः कदा आगच्छति ? (आचार्य कब आएंगे?)
(ङ) अहो रमणीयः पर्वतः
उत्तरम्: अहो! रमणीयः पर्वतः । (अरे! कितना सुंदर पर्वत है।)