Free Bihar Board Class 6 Sanskrit Chapter 4 Solutions is available here. You will get complete questions and answers of chapter 4 – “अहं प्रातः उत्तिष्ठामि”, from the new Sanskrit Book दीपकम् (Deepakam). This follows the updated syllabus of Bihar Board.
“अहं प्रातः उत्तिष्ठामि” अध्याय में एक बच्चे की प्रातःकालीन दिनचर्या का वर्णन किया गया है। इस अध्याय में विद्यार्थी क्रिया शब्दों से परिचित होंगे जैसे – उत्तिष्ठामि (मैं उठता हूँ), नीर्मामि (मैं स्नान करता हूँ), खादिमि (मैं खाता हूँ), आदि। क्रियाओं के क्रम से विद्यार्थी वाक्य निर्माण में समय के क्रम को समझेंगे। इस अध्याय में स्वच्छता, समय की पाबंदी और अनुशासन जैसे मूल्यों का भी स्वाभाविक रूप से समावेश किया गया है। नीचे “अहं प्रातः उत्तिष्ठामि” अध्याय के प्रश्न और उत्तर दिए गए हैं।

Bihar Board Class 6 Sanskrit Chapter 4 Solutions
| Class | 6 |
| Subject | Sanskrit (दीपकम्) |
| Chapter | 4. अहं प्रातः उत्तिष्ठामि |
| Board | Bihar Board |
वयम् अभ्यासं कुर्मः
१. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।
उत्तरम्:
गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कार: मातृप्रेमः, पितृभक्तिः,
ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, बन्धुषु प्राणिषु दया, प्रीति: स्वाभिमानम्,
परोपकारः प्रियवचनम्, सत्यकथनम्, सत्पात्रे दानम्,
सर्वेषु मैत्रीभावः, समयपालनम्, स्वच्छता, प्रकृतिरक्षणम्, भातृषु भगिनीषु च स्नेह ।
२. उदाहरणानुगुणं समयं संख्याभिः लिखन्तु ।
सार्ध – दशवादनम् – ……………
दशवादनम् – ………….
सपाद – पैंड्वादनम् – ……………
सार्ध – चतुर्वादनम् – ………….
पादोन – एकादशवादनम् – ………….
उत्तरम्:
सार्ध – दशवादनम् – १०:३० (सार्ध का अर्थ है ‘आधा’, यानी 10:30)
दशवादनम् – १०:०० (दशवादनम् का अर्थ है ‘दस बजे’)
सपाद – षड्वादनम् – ०६:१५ (सपाद का अर्थ है ‘पंद्रह मिनट से ज्यादा’, यानी 6:15)
सार्ध – चतुर्वादनम् – ०४:३० (सार्ध का अर्थ है ‘आधा’, यानी 4:30)
पादोन – एकादशवादनम् – १०:४५ (पादोन का अर्थ है ‘एक चौथाई कम’, यानी 10:45)
३. उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु ।
१२:०० – ………….
०५:३० – ………….
०६:४५ – ………….
०९:४५ – ……….
११:३० – …………
उत्तरम्:
१२:०० – द्वादशवादनम् (द्वादशवादनम् का अर्थ है ‘बारह बजे’)
०५:३० – सार्ध – पञ्चवादनम्, (सार्ध का अर्थ है ‘आधा’, यानी 5:30)
०६:४५ – पादोन – सप्तवादनम् (पादोन का अर्थ है ‘एक चौथाई कम’, यानी 6:45)
०९:४५ – पादोन – दशवादनम् (पादोन का अर्थ है ‘एक चौथाई कम’, यानी 9:45)
११:३० – सार्ध एकादश वादनम् (सार्ध का अर्थ है ‘आधा’, यानी 11:30)
४. उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु ।
यथा सः सार्ध – सप्तवादने अध्ययनं करोति । – “स:” “कदा अध्ययनं करोति?
(क) सा सपाद – नववादने विद्यालयं गच्छति । – ………?
(वह पौने दस बजे विद्यालय जाती है।)
उत्तरम्: – सा कदा विद्यालयं गच्छति ? (वह कब विद्यालय जाती है?)
(ख) सतीशः सार्ध – द्वादशवादने भोजनं करोति । – ………?
(सतीश साढ़े बारह बजे भोजन करता है।)
उत्तरम्: – सतीशः कदा भोजनं करोति ? (सतीश कब भोजन करता है?)
(ग) यानं पञ्चवादने आगच्छति । -………?
( कार पाँच बजे आता है।)
उत्तरम्: – यानं कदा आगच्छति? ( कार कब आता है?)
(घ) गोपालः षड्वादने गोदोहनं करोति । -………?
(गोपाल छह बजे गाय का दूध निकालता है।)
उत्तरम्: – गोपालः कदा गोदोहनं करोति ? (गोपाल कब गाय का दूध निकालता है?)
(ङ) माता दशवादने कार्यालयं गच्छति । -………?
(माँ दस बजे कार्यालय जाती है।)
उत्तरम्: – माता कदा कार्यालयं गच्छति ? (माँ कब कार्यालय जाती है?)
५. स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु ।
उत्तरम्:
अहम् प्रातः पञ्चवादने उत्तिष्ठामि । (मैं सुबह पाँच बजे उठता हूँ।)
अहम् षड्वादने उद्यानं गच्छामि। (मैं सुबह छह बजे बगीचे में जाता हूँ।)
अहम् सार्ध षड्वादने स्नानादिकम् करोमि । (मैं साढ़े छह बजे स्नान करता हूँ।)
अहम् सपाद-सप्तवादने प्रातराशम् करोमि । (मैं पौने आठ बजे नाश्ता करता हूँ।)
अहम् अष्ट-वादने विद्यालयम् गच्छामि। (मैं आठ बजे विद्यालय जाता हूँ।)
६. वाक्येषु शिष्टाचारपदं योजयन्तु ।
(क) सा दुर्बलानां …………. करोति ।
उत्तरम्: – साहाय्यं
अनुवाद: वह कमजोरों की मदद करती है।
(ख) सर्वेषु प्राणिषु ……….. भवतु ।
उत्तरम्: – दयाभावः
अनुवाद: सभी प्राणियों में दया भाव हो।
(ग) सर्वे छात्रा : पाठशालायाः ……… कुर्वन्तु ।
उत्तरम्: – नियमपालनं
अनुवाद: सभी छात्र विद्यालय के नियमों का पालन करें।
(घ) वयं सर्वे अतिथीनां ………… कुर्मः।
उत्तरम्: – सत्कारं
अनुवाद: हम सभी अतिथियों का सत्कार करते हैं।
(ङ) परस्परं छात्रेषु ……… भवतु ।
उत्तरम्: – मैत्रीभावः
अनुवाद: छात्रों के बीच आपसी मित्रता हो।