Bihar Board Class 6 Sanskrit Chapter 2 Solutions – एषः कः ? एषा का ? एतत् किम् (New Book)

Free Bihar Board Class 6 Sanskrit Chapter 2 Solutions is available here. You will get complete questions and answers of chapter 2 – “एषः कः ? एषा का ? एतत् किम्”, from the new Sanskrit Book दीपकम् (Deepakam). This follows the updated syllabus of Bihar Board.

“एषः कः? एषा का? एतत् किम्?” अध्याय में संस्कृत भाषा के सर्वनाम और प्रश्नवाचक शब्दों का परिचय दिया गया है। इस अध्याय में चित्रों के माध्यम से संवादों द्वारा “यह कौन है?”, “यह क्या है?” जैसे प्रश्न पूछना और उनके उत्तर देना सिखाया गया है। एषः, एषा, एतत् जैसे संकेतवाचक शब्द और कः, का, किम् जैसे प्रश्नवाचक शब्दों का उपयोग उदाहरणों के साथ समझाया गया है। इस अध्याय से विद्यार्थी व्यक्तियों और वस्तुओं की पहचान करना सीखेंगे, जो संस्कृत में बातचीत के लिए आधार तैयार करेगा। नीचे “एषः कः? एषा का? एतत् किम्?” अध्याय के प्रश्न और उत्तर दिए गए हैं।

Bihar Board Class 6 Sanskrit Chapter 2 Solutions new Book

Bihar Board Class 6 Sanskrit Chapter 2 Solutions

Class6
SubjectSanskrit (दीपकम्)
Chapter2. एषः कः ? एषा का ? एतत् किम्
BoardBihar Board

वयम् अभ्यासं कुर्मः

१. उदाहरणं दृष्‍ट्वा रिक्‍तस्थानानि पूरयन्तु ।

(उदाहरण देखकर रिक्त स्थानों को पूरा करें।)

यथा- बालकः – बालकौ – बालकाः

उत्तरम्:

(क)चषक:चषकौचषकाः
(ख)देवःदेवौदेवा:
(ग)सैनिक:सैनिकौसैनिका:
(घ)रजकःरजकौरजकाः
(ङ)तन्त्रज्ञ:तन्त्रज्ञौतन्त्रज्ञाः

२. उदाहरणानुसारं पट्टिकातः पदानि चित्वा रिक्त स्थानेषु संयोजयन्तु।

उत्तरम्:

सःस्यूतःसः वृक्षःसः कुक्कुरः
साअजासा महिषीसा पार्वती
तत्फलम्तत् पुष्पम्तत् पुस्तकम्

३. चित्राणि दृष्ट्वा संस्कृतपदानि लिखन्तु ।

उत्तरम्:

(क) पुस्तकम्

(ख) बालकौ

(ग) सैनिक:

(घ) वातायनम्

(ङ) गायिका

(च) त्रिशूल:

४. उदाहरणानुसारं पट्टिकात पदानि चित्वा रिक्तस्थानेषु लिखन्तु |

उत्तरम्:

एकवचनम्बहुवचनम्
(क) फलम् (फल)वृक्षा: (वृक्ष)
(ख) रजक: (धोबी)शिक्षिका : (अध्यापिका)
(ग) गायिका (गायिका)अजा: (बकरी)
(घ) सः (वह (पुल्लिंग)मापिकाः (मापने की वस्तुएं (माप उपकरण))
(ङ) लेखनी (कलम)फलानि (फल (बहुवचन)

५. पट्टिकायां कानिचन पदानि सन्ति, तानि पदानि उचिते घटे परयन्तु।

(पट्टिका में कुछ पद हैं, उन पदों को उचित घड़े में पूरा करें।)

उत्तरम्:

६. उदाहरणानुसारं पट्टिकातः उपयुक्तपदं चित्वा रिक्तस्थानानि पूरयन्तु।

(उदाहरणानुसार पट्टिका (पट्टी) से उपयुक्त पद चुनकर रिक्त स्थानों को पूरा करें)

उत्तरम्-

सः कः?तौ कौ?ते के?
सः बिडालःतौ युवकौते छात्राः
सा का?ते के?ताः काः?
सा मालाते लेखन्यौताः मालाः
तत् किम्?ते के?तानि कानि ?
तत् मुखम्ते कमलेतानि भवनानि

७. निम्नलिखितानि वाक्यानि अधिकृत्य उदाहरणानुसारं प्रश्ननिर्माणं कुर्वन्तु ।

उत्तरम्-

(क) सः बालकः ।सः कः ?
(ख) सा लता।सा का?
(ग) सा नदी ।सा का?
(घ) तत् फलम्।तत् किम्?
(ङ) सः वृक्षः।सः कः?

८. परस्परं सम्बद्धानि पदानि संयोजयन्तु, रिक्तस्थानेषु पूरयन्तु च ।

(परस्पर संबंध पदों को मिलाएँ और रिक्त स्थानों में भरें।)

उत्तरम्:

९. कोष्ठकेभ्यः उचितानि पदानि चित्वा वाक्यानि रचयन्त।

(कोष्ठकों से उचित पद चुनकर वाक्य-रचना करें।)

उत्तरम्:

(क) कः / का धावति ? (बालकाः, बालिका, शुनकः)शुनकः धावति । बालिका धावति । सा धावति ।
(ख) कः / का पठति ? ( सुरेश, जानकी, नलिनी)सुरेशः पठति । जानकी पठति । नलिनी पठति ।
(ग) किं पतति ? (फलम् जलम्, कुसुमम्)फलम् पतति । जलम् पतति । कुसुमम् पतति ।
(घ) का / कः गच्छति ? (शिक्षिका, बालिका, तन्त्रज्ञः)शिक्षिका गच्छति । बालिका गच्छति । तन्त्रज्ञः गच्छति ।
(ङ) का / क: / किम् अस्ति ? (माता, पिता, वाहनम् )माता अस्ति । पिता अस्ति । वाहनम् अस्ति ।
Other Chapters
1. वयं वर्णमालां पठामः (New Book)
2. एषः कः ? एषा का ? एतत् किम् (New Book)
3. अहं च त्वं च (New Book)
4. अहं प्रातः उत्तिष्ठामि (New Book)
5. शूराः वयं धीराः वयम् (New Book)
6. सः एव महान् चित्रकारः (New Book)
7. अतिथिदेवो भव (New Book)
8. बुद्धिः सर्वार्थसाधिका (New Book)
9. यो जानाति सः पण्डितः (New Book)
10. त्वम् आपणं गच्छ (New Book)
11. पृथिव्यां त्रीणि रत्नानि (New Book)
12. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः (New Book)
13. सङ्ख्यागणना ननु सरला (New Book)
14. माघवस्य प्रियम् अङ्गम् (New Book)
15. वृक्षाः सत्पुरुषाः इव (New Book)

Leave a Comment

WhatsApp Icon
X Icon